| Singular | Dual | Plural |
Nominative |
मधुमासावतारः
madhumāsāvatāraḥ
|
मधुमासावतारौ
madhumāsāvatārau
|
मधुमासावताराः
madhumāsāvatārāḥ
|
Vocative |
मधुमासावतार
madhumāsāvatāra
|
मधुमासावतारौ
madhumāsāvatārau
|
मधुमासावताराः
madhumāsāvatārāḥ
|
Accusative |
मधुमासावतारम्
madhumāsāvatāram
|
मधुमासावतारौ
madhumāsāvatārau
|
मधुमासावतारान्
madhumāsāvatārān
|
Instrumental |
मधुमासावतारेण
madhumāsāvatāreṇa
|
मधुमासावताराभ्याम्
madhumāsāvatārābhyām
|
मधुमासावतारैः
madhumāsāvatāraiḥ
|
Dative |
मधुमासावताराय
madhumāsāvatārāya
|
मधुमासावताराभ्याम्
madhumāsāvatārābhyām
|
मधुमासावतारेभ्यः
madhumāsāvatārebhyaḥ
|
Ablative |
मधुमासावतारात्
madhumāsāvatārāt
|
मधुमासावताराभ्याम्
madhumāsāvatārābhyām
|
मधुमासावतारेभ्यः
madhumāsāvatārebhyaḥ
|
Genitive |
मधुमासावतारस्य
madhumāsāvatārasya
|
मधुमासावतारयोः
madhumāsāvatārayoḥ
|
मधुमासावताराणाम्
madhumāsāvatārāṇām
|
Locative |
मधुमासावतारे
madhumāsāvatāre
|
मधुमासावतारयोः
madhumāsāvatārayoḥ
|
मधुमासावतारेषु
madhumāsāvatāreṣu
|