Sanskrit tools

Sanskrit declension


Declension of मधुमासावतार madhumāsāvatāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमासावतारः madhumāsāvatāraḥ
मधुमासावतारौ madhumāsāvatārau
मधुमासावताराः madhumāsāvatārāḥ
Vocative मधुमासावतार madhumāsāvatāra
मधुमासावतारौ madhumāsāvatārau
मधुमासावताराः madhumāsāvatārāḥ
Accusative मधुमासावतारम् madhumāsāvatāram
मधुमासावतारौ madhumāsāvatārau
मधुमासावतारान् madhumāsāvatārān
Instrumental मधुमासावतारेण madhumāsāvatāreṇa
मधुमासावताराभ्याम् madhumāsāvatārābhyām
मधुमासावतारैः madhumāsāvatāraiḥ
Dative मधुमासावताराय madhumāsāvatārāya
मधुमासावताराभ्याम् madhumāsāvatārābhyām
मधुमासावतारेभ्यः madhumāsāvatārebhyaḥ
Ablative मधुमासावतारात् madhumāsāvatārāt
मधुमासावताराभ्याम् madhumāsāvatārābhyām
मधुमासावतारेभ्यः madhumāsāvatārebhyaḥ
Genitive मधुमासावतारस्य madhumāsāvatārasya
मधुमासावतारयोः madhumāsāvatārayoḥ
मधुमासावताराणाम् madhumāsāvatārāṇām
Locative मधुमासावतारे madhumāsāvatāre
मधुमासावतारयोः madhumāsāvatārayoḥ
मधुमासावतारेषु madhumāsāvatāreṣu