Sanskrit tools

Sanskrit declension


Declension of मधुमिश्र madhumiśra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमिश्रम् madhumiśram
मधुमिश्रे madhumiśre
मधुमिश्राणि madhumiśrāṇi
Vocative मधुमिश्र madhumiśra
मधुमिश्रे madhumiśre
मधुमिश्राणि madhumiśrāṇi
Accusative मधुमिश्रम् madhumiśram
मधुमिश्रे madhumiśre
मधुमिश्राणि madhumiśrāṇi
Instrumental मधुमिश्रेण madhumiśreṇa
मधुमिश्राभ्याम् madhumiśrābhyām
मधुमिश्रैः madhumiśraiḥ
Dative मधुमिश्राय madhumiśrāya
मधुमिश्राभ्याम् madhumiśrābhyām
मधुमिश्रेभ्यः madhumiśrebhyaḥ
Ablative मधुमिश्रात् madhumiśrāt
मधुमिश्राभ्याम् madhumiśrābhyām
मधुमिश्रेभ्यः madhumiśrebhyaḥ
Genitive मधुमिश्रस्य madhumiśrasya
मधुमिश्रयोः madhumiśrayoḥ
मधुमिश्राणाम् madhumiśrāṇām
Locative मधुमिश्रे madhumiśre
मधुमिश्रयोः madhumiśrayoḥ
मधुमिश्रेषु madhumiśreṣu