Sanskrit tools

Sanskrit declension


Declension of मधुमुरनरकविनाशन madhumuranarakavināśana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुमुरनरकविनाशनः madhumuranarakavināśanaḥ
मधुमुरनरकविनाशनौ madhumuranarakavināśanau
मधुमुरनरकविनाशनाः madhumuranarakavināśanāḥ
Vocative मधुमुरनरकविनाशन madhumuranarakavināśana
मधुमुरनरकविनाशनौ madhumuranarakavināśanau
मधुमुरनरकविनाशनाः madhumuranarakavināśanāḥ
Accusative मधुमुरनरकविनाशनम् madhumuranarakavināśanam
मधुमुरनरकविनाशनौ madhumuranarakavināśanau
मधुमुरनरकविनाशनान् madhumuranarakavināśanān
Instrumental मधुमुरनरकविनाशनेन madhumuranarakavināśanena
मधुमुरनरकविनाशनाभ्याम् madhumuranarakavināśanābhyām
मधुमुरनरकविनाशनैः madhumuranarakavināśanaiḥ
Dative मधुमुरनरकविनाशनाय madhumuranarakavināśanāya
मधुमुरनरकविनाशनाभ्याम् madhumuranarakavināśanābhyām
मधुमुरनरकविनाशनेभ्यः madhumuranarakavināśanebhyaḥ
Ablative मधुमुरनरकविनाशनात् madhumuranarakavināśanāt
मधुमुरनरकविनाशनाभ्याम् madhumuranarakavināśanābhyām
मधुमुरनरकविनाशनेभ्यः madhumuranarakavināśanebhyaḥ
Genitive मधुमुरनरकविनाशनस्य madhumuranarakavināśanasya
मधुमुरनरकविनाशनयोः madhumuranarakavināśanayoḥ
मधुमुरनरकविनाशनानाम् madhumuranarakavināśanānām
Locative मधुमुरनरकविनाशने madhumuranarakavināśane
मधुमुरनरकविनाशनयोः madhumuranarakavināśanayoḥ
मधुमुरनरकविनाशनेषु madhumuranarakavināśaneṣu