| Singular | Dual | Plural |
Nominative |
मधुमुरनरकविनाशनः
madhumuranarakavināśanaḥ
|
मधुमुरनरकविनाशनौ
madhumuranarakavināśanau
|
मधुमुरनरकविनाशनाः
madhumuranarakavināśanāḥ
|
Vocative |
मधुमुरनरकविनाशन
madhumuranarakavināśana
|
मधुमुरनरकविनाशनौ
madhumuranarakavināśanau
|
मधुमुरनरकविनाशनाः
madhumuranarakavināśanāḥ
|
Accusative |
मधुमुरनरकविनाशनम्
madhumuranarakavināśanam
|
मधुमुरनरकविनाशनौ
madhumuranarakavināśanau
|
मधुमुरनरकविनाशनान्
madhumuranarakavināśanān
|
Instrumental |
मधुमुरनरकविनाशनेन
madhumuranarakavināśanena
|
मधुमुरनरकविनाशनाभ्याम्
madhumuranarakavināśanābhyām
|
मधुमुरनरकविनाशनैः
madhumuranarakavināśanaiḥ
|
Dative |
मधुमुरनरकविनाशनाय
madhumuranarakavināśanāya
|
मधुमुरनरकविनाशनाभ्याम्
madhumuranarakavināśanābhyām
|
मधुमुरनरकविनाशनेभ्यः
madhumuranarakavināśanebhyaḥ
|
Ablative |
मधुमुरनरकविनाशनात्
madhumuranarakavināśanāt
|
मधुमुरनरकविनाशनाभ्याम्
madhumuranarakavināśanābhyām
|
मधुमुरनरकविनाशनेभ्यः
madhumuranarakavināśanebhyaḥ
|
Genitive |
मधुमुरनरकविनाशनस्य
madhumuranarakavināśanasya
|
मधुमुरनरकविनाशनयोः
madhumuranarakavināśanayoḥ
|
मधुमुरनरकविनाशनानाम्
madhumuranarakavināśanānām
|
Locative |
मधुमुरनरकविनाशने
madhumuranarakavināśane
|
मधुमुरनरकविनाशनयोः
madhumuranarakavināśanayoḥ
|
मधुमुरनरकविनाशनेषु
madhumuranarakavināśaneṣu
|