Singular | Dual | Plural | |
Nominative |
मधुयष्टिः
madhuyaṣṭiḥ |
मधुयष्टी
madhuyaṣṭī |
मधुयष्टयः
madhuyaṣṭayaḥ |
Vocative |
मधुयष्टे
madhuyaṣṭe |
मधुयष्टी
madhuyaṣṭī |
मधुयष्टयः
madhuyaṣṭayaḥ |
Accusative |
मधुयष्टिम्
madhuyaṣṭim |
मधुयष्टी
madhuyaṣṭī |
मधुयष्टीः
madhuyaṣṭīḥ |
Instrumental |
मधुयष्ट्या
madhuyaṣṭyā |
मधुयष्टिभ्याम्
madhuyaṣṭibhyām |
मधुयष्टिभिः
madhuyaṣṭibhiḥ |
Dative |
मधुयष्टये
madhuyaṣṭaye मधुयष्ट्यै madhuyaṣṭyai |
मधुयष्टिभ्याम्
madhuyaṣṭibhyām |
मधुयष्टिभ्यः
madhuyaṣṭibhyaḥ |
Ablative |
मधुयष्टेः
madhuyaṣṭeḥ मधुयष्ट्याः madhuyaṣṭyāḥ |
मधुयष्टिभ्याम्
madhuyaṣṭibhyām |
मधुयष्टिभ्यः
madhuyaṣṭibhyaḥ |
Genitive |
मधुयष्टेः
madhuyaṣṭeḥ मधुयष्ट्याः madhuyaṣṭyāḥ |
मधुयष्ट्योः
madhuyaṣṭyoḥ |
मधुयष्टीनाम्
madhuyaṣṭīnām |
Locative |
मधुयष्टौ
madhuyaṣṭau मधुयष्ट्याम् madhuyaṣṭyām |
मधुयष्ट्योः
madhuyaṣṭyoḥ |
मधुयष्टिषु
madhuyaṣṭiṣu |