Sanskrit tools

Sanskrit declension


Declension of मधुयष्टि madhuyaṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुयष्टिः madhuyaṣṭiḥ
मधुयष्टी madhuyaṣṭī
मधुयष्टयः madhuyaṣṭayaḥ
Vocative मधुयष्टे madhuyaṣṭe
मधुयष्टी madhuyaṣṭī
मधुयष्टयः madhuyaṣṭayaḥ
Accusative मधुयष्टिम् madhuyaṣṭim
मधुयष्टी madhuyaṣṭī
मधुयष्टीः madhuyaṣṭīḥ
Instrumental मधुयष्ट्या madhuyaṣṭyā
मधुयष्टिभ्याम् madhuyaṣṭibhyām
मधुयष्टिभिः madhuyaṣṭibhiḥ
Dative मधुयष्टये madhuyaṣṭaye
मधुयष्ट्यै madhuyaṣṭyai
मधुयष्टिभ्याम् madhuyaṣṭibhyām
मधुयष्टिभ्यः madhuyaṣṭibhyaḥ
Ablative मधुयष्टेः madhuyaṣṭeḥ
मधुयष्ट्याः madhuyaṣṭyāḥ
मधुयष्टिभ्याम् madhuyaṣṭibhyām
मधुयष्टिभ्यः madhuyaṣṭibhyaḥ
Genitive मधुयष्टेः madhuyaṣṭeḥ
मधुयष्ट्याः madhuyaṣṭyāḥ
मधुयष्ट्योः madhuyaṣṭyoḥ
मधुयष्टीनाम् madhuyaṣṭīnām
Locative मधुयष्टौ madhuyaṣṭau
मधुयष्ट्याम् madhuyaṣṭyām
मधुयष्ट्योः madhuyaṣṭyoḥ
मधुयष्टिषु madhuyaṣṭiṣu