Singular | Dual | Plural | |
Nominative |
मधुरसा
madhurasā |
मधुरसे
madhurase |
मधुरसाः
madhurasāḥ |
Vocative |
मधुरसे
madhurase |
मधुरसे
madhurase |
मधुरसाः
madhurasāḥ |
Accusative |
मधुरसाम्
madhurasām |
मधुरसे
madhurase |
मधुरसाः
madhurasāḥ |
Instrumental |
मधुरसया
madhurasayā |
मधुरसाभ्याम्
madhurasābhyām |
मधुरसाभिः
madhurasābhiḥ |
Dative |
मधुरसायै
madhurasāyai |
मधुरसाभ्याम्
madhurasābhyām |
मधुरसाभ्यः
madhurasābhyaḥ |
Ablative |
मधुरसायाः
madhurasāyāḥ |
मधुरसाभ्याम्
madhurasābhyām |
मधुरसाभ्यः
madhurasābhyaḥ |
Genitive |
मधुरसायाः
madhurasāyāḥ |
मधुरसयोः
madhurasayoḥ |
मधुरसानाम्
madhurasānām |
Locative |
मधुरसायाम्
madhurasāyām |
मधुरसयोः
madhurasayoḥ |
मधुरसासु
madhurasāsu |