Sanskrit tools

Sanskrit declension


Declension of मधुरसा madhurasā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुरसा madhurasā
मधुरसे madhurase
मधुरसाः madhurasāḥ
Vocative मधुरसे madhurase
मधुरसे madhurase
मधुरसाः madhurasāḥ
Accusative मधुरसाम् madhurasām
मधुरसे madhurase
मधुरसाः madhurasāḥ
Instrumental मधुरसया madhurasayā
मधुरसाभ्याम् madhurasābhyām
मधुरसाभिः madhurasābhiḥ
Dative मधुरसायै madhurasāyai
मधुरसाभ्याम् madhurasābhyām
मधुरसाभ्यः madhurasābhyaḥ
Ablative मधुरसायाः madhurasāyāḥ
मधुरसाभ्याम् madhurasābhyām
मधुरसाभ्यः madhurasābhyaḥ
Genitive मधुरसायाः madhurasāyāḥ
मधुरसयोः madhurasayoḥ
मधुरसानाम् madhurasānām
Locative मधुरसायाम् madhurasāyām
मधुरसयोः madhurasayoḥ
मधुरसासु madhurasāsu