| Singular | Dual | Plural |
Nominative |
मधुरसमयम्
madhurasamayam
|
मधुरसमये
madhurasamaye
|
मधुरसमयानि
madhurasamayāni
|
Vocative |
मधुरसमय
madhurasamaya
|
मधुरसमये
madhurasamaye
|
मधुरसमयानि
madhurasamayāni
|
Accusative |
मधुरसमयम्
madhurasamayam
|
मधुरसमये
madhurasamaye
|
मधुरसमयानि
madhurasamayāni
|
Instrumental |
मधुरसमयेन
madhurasamayena
|
मधुरसमयाभ्याम्
madhurasamayābhyām
|
मधुरसमयैः
madhurasamayaiḥ
|
Dative |
मधुरसमयाय
madhurasamayāya
|
मधुरसमयाभ्याम्
madhurasamayābhyām
|
मधुरसमयेभ्यः
madhurasamayebhyaḥ
|
Ablative |
मधुरसमयात्
madhurasamayāt
|
मधुरसमयाभ्याम्
madhurasamayābhyām
|
मधुरसमयेभ्यः
madhurasamayebhyaḥ
|
Genitive |
मधुरसमयस्य
madhurasamayasya
|
मधुरसमययोः
madhurasamayayoḥ
|
मधुरसमयानाम्
madhurasamayānām
|
Locative |
मधुरसमये
madhurasamaye
|
मधुरसमययोः
madhurasamayayoḥ
|
मधुरसमयेषु
madhurasamayeṣu
|