Sanskrit tools

Sanskrit declension


Declension of मधुलग्न madhulagna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुलग्नः madhulagnaḥ
मधुलग्नौ madhulagnau
मधुलग्नाः madhulagnāḥ
Vocative मधुलग्न madhulagna
मधुलग्नौ madhulagnau
मधुलग्नाः madhulagnāḥ
Accusative मधुलग्नम् madhulagnam
मधुलग्नौ madhulagnau
मधुलग्नान् madhulagnān
Instrumental मधुलग्नेन madhulagnena
मधुलग्नाभ्याम् madhulagnābhyām
मधुलग्नैः madhulagnaiḥ
Dative मधुलग्नाय madhulagnāya
मधुलग्नाभ्याम् madhulagnābhyām
मधुलग्नेभ्यः madhulagnebhyaḥ
Ablative मधुलग्नात् madhulagnāt
मधुलग्नाभ्याम् madhulagnābhyām
मधुलग्नेभ्यः madhulagnebhyaḥ
Genitive मधुलग्नस्य madhulagnasya
मधुलग्नयोः madhulagnayoḥ
मधुलग्नानाम् madhulagnānām
Locative मधुलग्ने madhulagne
मधुलग्नयोः madhulagnayoḥ
मधुलग्नेषु madhulagneṣu