| Singular | Dual | Plural |
Nominative |
मधुलग्नः
madhulagnaḥ
|
मधुलग्नौ
madhulagnau
|
मधुलग्नाः
madhulagnāḥ
|
Vocative |
मधुलग्न
madhulagna
|
मधुलग्नौ
madhulagnau
|
मधुलग्नाः
madhulagnāḥ
|
Accusative |
मधुलग्नम्
madhulagnam
|
मधुलग्नौ
madhulagnau
|
मधुलग्नान्
madhulagnān
|
Instrumental |
मधुलग्नेन
madhulagnena
|
मधुलग्नाभ्याम्
madhulagnābhyām
|
मधुलग्नैः
madhulagnaiḥ
|
Dative |
मधुलग्नाय
madhulagnāya
|
मधुलग्नाभ्याम्
madhulagnābhyām
|
मधुलग्नेभ्यः
madhulagnebhyaḥ
|
Ablative |
मधुलग्नात्
madhulagnāt
|
मधुलग्नाभ्याम्
madhulagnābhyām
|
मधुलग्नेभ्यः
madhulagnebhyaḥ
|
Genitive |
मधुलग्नस्य
madhulagnasya
|
मधुलग्नयोः
madhulagnayoḥ
|
मधुलग्नानाम्
madhulagnānām
|
Locative |
मधुलग्ने
madhulagne
|
मधुलग्नयोः
madhulagnayoḥ
|
मधुलग्नेषु
madhulagneṣu
|