Singular | Dual | Plural | |
Nominative |
मधुवचाः
madhuvacāḥ |
मधुवचसौ
madhuvacasau |
मधुवचसः
madhuvacasaḥ |
Vocative |
मधुवचः
madhuvacaḥ |
मधुवचसौ
madhuvacasau |
मधुवचसः
madhuvacasaḥ |
Accusative |
मधुवचसम्
madhuvacasam |
मधुवचसौ
madhuvacasau |
मधुवचसः
madhuvacasaḥ |
Instrumental |
मधुवचसा
madhuvacasā |
मधुवचोभ्याम्
madhuvacobhyām |
मधुवचोभिः
madhuvacobhiḥ |
Dative |
मधुवचसे
madhuvacase |
मधुवचोभ्याम्
madhuvacobhyām |
मधुवचोभ्यः
madhuvacobhyaḥ |
Ablative |
मधुवचसः
madhuvacasaḥ |
मधुवचोभ्याम्
madhuvacobhyām |
मधुवचोभ्यः
madhuvacobhyaḥ |
Genitive |
मधुवचसः
madhuvacasaḥ |
मधुवचसोः
madhuvacasoḥ |
मधुवचसाम्
madhuvacasām |
Locative |
मधुवचसि
madhuvacasi |
मधुवचसोः
madhuvacasoḥ |
मधुवचःसु
madhuvacaḥsu मधुवचस्सु madhuvacassu |