Singular | Dual | Plural | |
Nominative |
मधुवनम्
madhuvanam |
मधुवने
madhuvane |
मधुवनानि
madhuvanāni |
Vocative |
मधुवन
madhuvana |
मधुवने
madhuvane |
मधुवनानि
madhuvanāni |
Accusative |
मधुवनम्
madhuvanam |
मधुवने
madhuvane |
मधुवनानि
madhuvanāni |
Instrumental |
मधुवनेन
madhuvanena |
मधुवनाभ्याम्
madhuvanābhyām |
मधुवनैः
madhuvanaiḥ |
Dative |
मधुवनाय
madhuvanāya |
मधुवनाभ्याम्
madhuvanābhyām |
मधुवनेभ्यः
madhuvanebhyaḥ |
Ablative |
मधुवनात्
madhuvanāt |
मधुवनाभ्याम्
madhuvanābhyām |
मधुवनेभ्यः
madhuvanebhyaḥ |
Genitive |
मधुवनस्य
madhuvanasya |
मधुवनयोः
madhuvanayoḥ |
मधुवनानाम्
madhuvanānām |
Locative |
मधुवने
madhuvane |
मधुवनयोः
madhuvanayoḥ |
मधुवनेषु
madhuvaneṣu |