| Singular | Dual | Plural |
Nominative |
मधुवर्णम्
madhuvarṇam
|
मधुवर्णे
madhuvarṇe
|
मधुवर्णानि
madhuvarṇāni
|
Vocative |
मधुवर्ण
madhuvarṇa
|
मधुवर्णे
madhuvarṇe
|
मधुवर्णानि
madhuvarṇāni
|
Accusative |
मधुवर्णम्
madhuvarṇam
|
मधुवर्णे
madhuvarṇe
|
मधुवर्णानि
madhuvarṇāni
|
Instrumental |
मधुवर्णेन
madhuvarṇena
|
मधुवर्णाभ्याम्
madhuvarṇābhyām
|
मधुवर्णैः
madhuvarṇaiḥ
|
Dative |
मधुवर्णाय
madhuvarṇāya
|
मधुवर्णाभ्याम्
madhuvarṇābhyām
|
मधुवर्णेभ्यः
madhuvarṇebhyaḥ
|
Ablative |
मधुवर्णात्
madhuvarṇāt
|
मधुवर्णाभ्याम्
madhuvarṇābhyām
|
मधुवर्णेभ्यः
madhuvarṇebhyaḥ
|
Genitive |
मधुवर्णस्य
madhuvarṇasya
|
मधुवर्णयोः
madhuvarṇayoḥ
|
मधुवर्णानाम्
madhuvarṇānām
|
Locative |
मधुवर्णे
madhuvarṇe
|
मधुवर्णयोः
madhuvarṇayoḥ
|
मधुवर्णेषु
madhuvarṇeṣu
|