Singular | Dual | Plural | |
Nominative |
मधुवाक्
madhuvāk |
मधुवाचौ
madhuvācau |
मधुवाचः
madhuvācaḥ |
Vocative |
मधुवाक्
madhuvāk |
मधुवाचौ
madhuvācau |
मधुवाचः
madhuvācaḥ |
Accusative |
मधुवाचम्
madhuvācam |
मधुवाचौ
madhuvācau |
मधुवाचः
madhuvācaḥ |
Instrumental |
मधुवाचा
madhuvācā |
मधुवाग्भ्याम्
madhuvāgbhyām |
मधुवाग्भिः
madhuvāgbhiḥ |
Dative |
मधुवाचे
madhuvāce |
मधुवाग्भ्याम्
madhuvāgbhyām |
मधुवाग्भ्यः
madhuvāgbhyaḥ |
Ablative |
मधुवाचः
madhuvācaḥ |
मधुवाग्भ्याम्
madhuvāgbhyām |
मधुवाग्भ्यः
madhuvāgbhyaḥ |
Genitive |
मधुवाचः
madhuvācaḥ |
मधुवाचोः
madhuvācoḥ |
मधुवाचाम्
madhuvācām |
Locative |
मधुवाचि
madhuvāci |
मधुवाचोः
madhuvācoḥ |
मधुवाक्षु
madhuvākṣu |