Sanskrit tools

Sanskrit declension


Declension of मधुवाच् madhuvāc, m.

Reference(s): Müller p. 67, §158 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative मधुवाक् madhuvāk
मधुवाचौ madhuvācau
मधुवाचः madhuvācaḥ
Vocative मधुवाक् madhuvāk
मधुवाचौ madhuvācau
मधुवाचः madhuvācaḥ
Accusative मधुवाचम् madhuvācam
मधुवाचौ madhuvācau
मधुवाचः madhuvācaḥ
Instrumental मधुवाचा madhuvācā
मधुवाग्भ्याम् madhuvāgbhyām
मधुवाग्भिः madhuvāgbhiḥ
Dative मधुवाचे madhuvāce
मधुवाग्भ्याम् madhuvāgbhyām
मधुवाग्भ्यः madhuvāgbhyaḥ
Ablative मधुवाचः madhuvācaḥ
मधुवाग्भ्याम् madhuvāgbhyām
मधुवाग्भ्यः madhuvāgbhyaḥ
Genitive मधुवाचः madhuvācaḥ
मधुवाचोः madhuvācoḥ
मधुवाचाम् madhuvācām
Locative मधुवाचि madhuvāci
मधुवाचोः madhuvācoḥ
मधुवाक्षु madhuvākṣu