| Singular | Dual | Plural |
Nominative |
मधुवातीयम्
madhuvātīyam
|
मधुवातीये
madhuvātīye
|
मधुवातीयानि
madhuvātīyāni
|
Vocative |
मधुवातीय
madhuvātīya
|
मधुवातीये
madhuvātīye
|
मधुवातीयानि
madhuvātīyāni
|
Accusative |
मधुवातीयम्
madhuvātīyam
|
मधुवातीये
madhuvātīye
|
मधुवातीयानि
madhuvātīyāni
|
Instrumental |
मधुवातीयेन
madhuvātīyena
|
मधुवातीयाभ्याम्
madhuvātīyābhyām
|
मधुवातीयैः
madhuvātīyaiḥ
|
Dative |
मधुवातीयाय
madhuvātīyāya
|
मधुवातीयाभ्याम्
madhuvātīyābhyām
|
मधुवातीयेभ्यः
madhuvātīyebhyaḥ
|
Ablative |
मधुवातीयात्
madhuvātīyāt
|
मधुवातीयाभ्याम्
madhuvātīyābhyām
|
मधुवातीयेभ्यः
madhuvātīyebhyaḥ
|
Genitive |
मधुवातीयस्य
madhuvātīyasya
|
मधुवातीययोः
madhuvātīyayoḥ
|
मधुवातीयानाम्
madhuvātīyānām
|
Locative |
मधुवातीये
madhuvātīye
|
मधुवातीययोः
madhuvātīyayoḥ
|
मधुवातीयेषु
madhuvātīyeṣu
|