Sanskrit tools

Sanskrit declension


Declension of मधुवातीय madhuvātīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुवातीयम् madhuvātīyam
मधुवातीये madhuvātīye
मधुवातीयानि madhuvātīyāni
Vocative मधुवातीय madhuvātīya
मधुवातीये madhuvātīye
मधुवातीयानि madhuvātīyāni
Accusative मधुवातीयम् madhuvātīyam
मधुवातीये madhuvātīye
मधुवातीयानि madhuvātīyāni
Instrumental मधुवातीयेन madhuvātīyena
मधुवातीयाभ्याम् madhuvātīyābhyām
मधुवातीयैः madhuvātīyaiḥ
Dative मधुवातीयाय madhuvātīyāya
मधुवातीयाभ्याम् madhuvātīyābhyām
मधुवातीयेभ्यः madhuvātīyebhyaḥ
Ablative मधुवातीयात् madhuvātīyāt
मधुवातीयाभ्याम् madhuvātīyābhyām
मधुवातीयेभ्यः madhuvātīyebhyaḥ
Genitive मधुवातीयस्य madhuvātīyasya
मधुवातीययोः madhuvātīyayoḥ
मधुवातीयानाम् madhuvātīyānām
Locative मधुवातीये madhuvātīye
मधुवातीययोः madhuvātīyayoḥ
मधुवातीयेषु madhuvātīyeṣu