| Singular | Dual | Plural |
Nominative |
मधुवाहनः
madhuvāhanaḥ
|
मधुवाहनौ
madhuvāhanau
|
मधुवाहनाः
madhuvāhanāḥ
|
Vocative |
मधुवाहन
madhuvāhana
|
मधुवाहनौ
madhuvāhanau
|
मधुवाहनाः
madhuvāhanāḥ
|
Accusative |
मधुवाहनम्
madhuvāhanam
|
मधुवाहनौ
madhuvāhanau
|
मधुवाहनान्
madhuvāhanān
|
Instrumental |
मधुवाहनेन
madhuvāhanena
|
मधुवाहनाभ्याम्
madhuvāhanābhyām
|
मधुवाहनैः
madhuvāhanaiḥ
|
Dative |
मधुवाहनाय
madhuvāhanāya
|
मधुवाहनाभ्याम्
madhuvāhanābhyām
|
मधुवाहनेभ्यः
madhuvāhanebhyaḥ
|
Ablative |
मधुवाहनात्
madhuvāhanāt
|
मधुवाहनाभ्याम्
madhuvāhanābhyām
|
मधुवाहनेभ्यः
madhuvāhanebhyaḥ
|
Genitive |
मधुवाहनस्य
madhuvāhanasya
|
मधुवाहनयोः
madhuvāhanayoḥ
|
मधुवाहनानाम्
madhuvāhanānām
|
Locative |
मधुवाहने
madhuvāhane
|
मधुवाहनयोः
madhuvāhanayoḥ
|
मधुवाहनेषु
madhuvāhaneṣu
|