Sanskrit tools

Sanskrit declension


Declension of मधुवाहन madhuvāhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुवाहनः madhuvāhanaḥ
मधुवाहनौ madhuvāhanau
मधुवाहनाः madhuvāhanāḥ
Vocative मधुवाहन madhuvāhana
मधुवाहनौ madhuvāhanau
मधुवाहनाः madhuvāhanāḥ
Accusative मधुवाहनम् madhuvāhanam
मधुवाहनौ madhuvāhanau
मधुवाहनान् madhuvāhanān
Instrumental मधुवाहनेन madhuvāhanena
मधुवाहनाभ्याम् madhuvāhanābhyām
मधुवाहनैः madhuvāhanaiḥ
Dative मधुवाहनाय madhuvāhanāya
मधुवाहनाभ्याम् madhuvāhanābhyām
मधुवाहनेभ्यः madhuvāhanebhyaḥ
Ablative मधुवाहनात् madhuvāhanāt
मधुवाहनाभ्याम् madhuvāhanābhyām
मधुवाहनेभ्यः madhuvāhanebhyaḥ
Genitive मधुवाहनस्य madhuvāhanasya
मधुवाहनयोः madhuvāhanayoḥ
मधुवाहनानाम् madhuvāhanānām
Locative मधुवाहने madhuvāhane
मधुवाहनयोः madhuvāhanayoḥ
मधुवाहनेषु madhuvāhaneṣu