Sanskrit tools

Sanskrit declension


Declension of मधुवृक्ष madhuvṛkṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुवृक्षः madhuvṛkṣaḥ
मधुवृक्षौ madhuvṛkṣau
मधुवृक्षाः madhuvṛkṣāḥ
Vocative मधुवृक्ष madhuvṛkṣa
मधुवृक्षौ madhuvṛkṣau
मधुवृक्षाः madhuvṛkṣāḥ
Accusative मधुवृक्षम् madhuvṛkṣam
मधुवृक्षौ madhuvṛkṣau
मधुवृक्षान् madhuvṛkṣān
Instrumental मधुवृक्षेण madhuvṛkṣeṇa
मधुवृक्षाभ्याम् madhuvṛkṣābhyām
मधुवृक्षैः madhuvṛkṣaiḥ
Dative मधुवृक्षाय madhuvṛkṣāya
मधुवृक्षाभ्याम् madhuvṛkṣābhyām
मधुवृक्षेभ्यः madhuvṛkṣebhyaḥ
Ablative मधुवृक्षात् madhuvṛkṣāt
मधुवृक्षाभ्याम् madhuvṛkṣābhyām
मधुवृक्षेभ्यः madhuvṛkṣebhyaḥ
Genitive मधुवृक्षस्य madhuvṛkṣasya
मधुवृक्षयोः madhuvṛkṣayoḥ
मधुवृक्षाणाम् madhuvṛkṣāṇām
Locative मधुवृक्षे madhuvṛkṣe
मधुवृक्षयोः madhuvṛkṣayoḥ
मधुवृक्षेषु madhuvṛkṣeṣu