| Singular | Dual | Plural |
Nominative |
मधुवृक्षः
madhuvṛkṣaḥ
|
मधुवृक्षौ
madhuvṛkṣau
|
मधुवृक्षाः
madhuvṛkṣāḥ
|
Vocative |
मधुवृक्ष
madhuvṛkṣa
|
मधुवृक्षौ
madhuvṛkṣau
|
मधुवृक्षाः
madhuvṛkṣāḥ
|
Accusative |
मधुवृक्षम्
madhuvṛkṣam
|
मधुवृक्षौ
madhuvṛkṣau
|
मधुवृक्षान्
madhuvṛkṣān
|
Instrumental |
मधुवृक्षेण
madhuvṛkṣeṇa
|
मधुवृक्षाभ्याम्
madhuvṛkṣābhyām
|
मधुवृक्षैः
madhuvṛkṣaiḥ
|
Dative |
मधुवृक्षाय
madhuvṛkṣāya
|
मधुवृक्षाभ्याम्
madhuvṛkṣābhyām
|
मधुवृक्षेभ्यः
madhuvṛkṣebhyaḥ
|
Ablative |
मधुवृक्षात्
madhuvṛkṣāt
|
मधुवृक्षाभ्याम्
madhuvṛkṣābhyām
|
मधुवृक्षेभ्यः
madhuvṛkṣebhyaḥ
|
Genitive |
मधुवृक्षस्य
madhuvṛkṣasya
|
मधुवृक्षयोः
madhuvṛkṣayoḥ
|
मधुवृक्षाणाम्
madhuvṛkṣāṇām
|
Locative |
मधुवृक्षे
madhuvṛkṣe
|
मधुवृक्षयोः
madhuvṛkṣayoḥ
|
मधुवृक्षेषु
madhuvṛkṣeṣu
|