| Singular | Dual | Plural |
Nominative |
मधुवृषः
madhuvṛṣaḥ
|
मधुवृषौ
madhuvṛṣau
|
मधुवृषाः
madhuvṛṣāḥ
|
Vocative |
मधुवृष
madhuvṛṣa
|
मधुवृषौ
madhuvṛṣau
|
मधुवृषाः
madhuvṛṣāḥ
|
Accusative |
मधुवृषम्
madhuvṛṣam
|
मधुवृषौ
madhuvṛṣau
|
मधुवृषान्
madhuvṛṣān
|
Instrumental |
मधुवृषेण
madhuvṛṣeṇa
|
मधुवृषाभ्याम्
madhuvṛṣābhyām
|
मधुवृषैः
madhuvṛṣaiḥ
|
Dative |
मधुवृषाय
madhuvṛṣāya
|
मधुवृषाभ्याम्
madhuvṛṣābhyām
|
मधुवृषेभ्यः
madhuvṛṣebhyaḥ
|
Ablative |
मधुवृषात्
madhuvṛṣāt
|
मधुवृषाभ्याम्
madhuvṛṣābhyām
|
मधुवृषेभ्यः
madhuvṛṣebhyaḥ
|
Genitive |
मधुवृषस्य
madhuvṛṣasya
|
मधुवृषयोः
madhuvṛṣayoḥ
|
मधुवृषाणाम्
madhuvṛṣāṇām
|
Locative |
मधुवृषे
madhuvṛṣe
|
मधुवृषयोः
madhuvṛṣayoḥ
|
मधुवृषेषु
madhuvṛṣeṣu
|