Sanskrit tools

Sanskrit declension


Declension of मधुवृष madhuvṛṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुवृषः madhuvṛṣaḥ
मधुवृषौ madhuvṛṣau
मधुवृषाः madhuvṛṣāḥ
Vocative मधुवृष madhuvṛṣa
मधुवृषौ madhuvṛṣau
मधुवृषाः madhuvṛṣāḥ
Accusative मधुवृषम् madhuvṛṣam
मधुवृषौ madhuvṛṣau
मधुवृषान् madhuvṛṣān
Instrumental मधुवृषेण madhuvṛṣeṇa
मधुवृषाभ्याम् madhuvṛṣābhyām
मधुवृषैः madhuvṛṣaiḥ
Dative मधुवृषाय madhuvṛṣāya
मधुवृषाभ्याम् madhuvṛṣābhyām
मधुवृषेभ्यः madhuvṛṣebhyaḥ
Ablative मधुवृषात् madhuvṛṣāt
मधुवृषाभ्याम् madhuvṛṣābhyām
मधुवृषेभ्यः madhuvṛṣebhyaḥ
Genitive मधुवृषस्य madhuvṛṣasya
मधुवृषयोः madhuvṛṣayoḥ
मधुवृषाणाम् madhuvṛṣāṇām
Locative मधुवृषे madhuvṛṣe
मधुवृषयोः madhuvṛṣayoḥ
मधुवृषेषु madhuvṛṣeṣu