Sanskrit tools

Sanskrit declension


Declension of मधुवृषा madhuvṛṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुवृषा madhuvṛṣā
मधुवृषे madhuvṛṣe
मधुवृषाः madhuvṛṣāḥ
Vocative मधुवृषे madhuvṛṣe
मधुवृषे madhuvṛṣe
मधुवृषाः madhuvṛṣāḥ
Accusative मधुवृषाम् madhuvṛṣām
मधुवृषे madhuvṛṣe
मधुवृषाः madhuvṛṣāḥ
Instrumental मधुवृषया madhuvṛṣayā
मधुवृषाभ्याम् madhuvṛṣābhyām
मधुवृषाभिः madhuvṛṣābhiḥ
Dative मधुवृषायै madhuvṛṣāyai
मधुवृषाभ्याम् madhuvṛṣābhyām
मधुवृषाभ्यः madhuvṛṣābhyaḥ
Ablative मधुवृषायाः madhuvṛṣāyāḥ
मधुवृषाभ्याम् madhuvṛṣābhyām
मधुवृषाभ्यः madhuvṛṣābhyaḥ
Genitive मधुवृषायाः madhuvṛṣāyāḥ
मधुवृषयोः madhuvṛṣayoḥ
मधुवृषाणाम् madhuvṛṣāṇām
Locative मधुवृषायाम् madhuvṛṣāyām
मधुवृषयोः madhuvṛṣayoḥ
मधुवृषासु madhuvṛṣāsu