| Singular | Dual | Plural |
Nominative |
मधुवृषा
madhuvṛṣā
|
मधुवृषे
madhuvṛṣe
|
मधुवृषाः
madhuvṛṣāḥ
|
Vocative |
मधुवृषे
madhuvṛṣe
|
मधुवृषे
madhuvṛṣe
|
मधुवृषाः
madhuvṛṣāḥ
|
Accusative |
मधुवृषाम्
madhuvṛṣām
|
मधुवृषे
madhuvṛṣe
|
मधुवृषाः
madhuvṛṣāḥ
|
Instrumental |
मधुवृषया
madhuvṛṣayā
|
मधुवृषाभ्याम्
madhuvṛṣābhyām
|
मधुवृषाभिः
madhuvṛṣābhiḥ
|
Dative |
मधुवृषायै
madhuvṛṣāyai
|
मधुवृषाभ्याम्
madhuvṛṣābhyām
|
मधुवृषाभ्यः
madhuvṛṣābhyaḥ
|
Ablative |
मधुवृषायाः
madhuvṛṣāyāḥ
|
मधुवृषाभ्याम्
madhuvṛṣābhyām
|
मधुवृषाभ्यः
madhuvṛṣābhyaḥ
|
Genitive |
मधुवृषायाः
madhuvṛṣāyāḥ
|
मधुवृषयोः
madhuvṛṣayoḥ
|
मधुवृषाणाम्
madhuvṛṣāṇām
|
Locative |
मधुवृषायाम्
madhuvṛṣāyām
|
मधुवृषयोः
madhuvṛṣayoḥ
|
मधुवृषासु
madhuvṛṣāsu
|