| Singular | Dual | Plural |
Nominative |
मधुव्रतः
madhuvrataḥ
|
मधुव्रतौ
madhuvratau
|
मधुव्रताः
madhuvratāḥ
|
Vocative |
मधुव्रत
madhuvrata
|
मधुव्रतौ
madhuvratau
|
मधुव्रताः
madhuvratāḥ
|
Accusative |
मधुव्रतम्
madhuvratam
|
मधुव्रतौ
madhuvratau
|
मधुव्रतान्
madhuvratān
|
Instrumental |
मधुव्रतेन
madhuvratena
|
मधुव्रताभ्याम्
madhuvratābhyām
|
मधुव्रतैः
madhuvrataiḥ
|
Dative |
मधुव्रताय
madhuvratāya
|
मधुव्रताभ्याम्
madhuvratābhyām
|
मधुव्रतेभ्यः
madhuvratebhyaḥ
|
Ablative |
मधुव्रतात्
madhuvratāt
|
मधुव्रताभ्याम्
madhuvratābhyām
|
मधुव्रतेभ्यः
madhuvratebhyaḥ
|
Genitive |
मधुव्रतस्य
madhuvratasya
|
मधुव्रतयोः
madhuvratayoḥ
|
मधुव्रतानाम्
madhuvratānām
|
Locative |
मधुव्रते
madhuvrate
|
मधुव्रतयोः
madhuvratayoḥ
|
मधुव्रतेषु
madhuvrateṣu
|