Sanskrit tools

Sanskrit declension


Declension of मधुव्रत madhuvrata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुव्रतः madhuvrataḥ
मधुव्रतौ madhuvratau
मधुव्रताः madhuvratāḥ
Vocative मधुव्रत madhuvrata
मधुव्रतौ madhuvratau
मधुव्रताः madhuvratāḥ
Accusative मधुव्रतम् madhuvratam
मधुव्रतौ madhuvratau
मधुव्रतान् madhuvratān
Instrumental मधुव्रतेन madhuvratena
मधुव्रताभ्याम् madhuvratābhyām
मधुव्रतैः madhuvrataiḥ
Dative मधुव्रताय madhuvratāya
मधुव्रताभ्याम् madhuvratābhyām
मधुव्रतेभ्यः madhuvratebhyaḥ
Ablative मधुव्रतात् madhuvratāt
मधुव्रताभ्याम् madhuvratābhyām
मधुव्रतेभ्यः madhuvratebhyaḥ
Genitive मधुव्रतस्य madhuvratasya
मधुव्रतयोः madhuvratayoḥ
मधुव्रतानाम् madhuvratānām
Locative मधुव्रते madhuvrate
मधुव्रतयोः madhuvratayoḥ
मधुव्रतेषु madhuvrateṣu