Sanskrit tools

Sanskrit declension


Declension of मधुव्रतवरूथ madhuvratavarūtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुव्रतवरूथः madhuvratavarūthaḥ
मधुव्रतवरूथौ madhuvratavarūthau
मधुव्रतवरूथाः madhuvratavarūthāḥ
Vocative मधुव्रतवरूथ madhuvratavarūtha
मधुव्रतवरूथौ madhuvratavarūthau
मधुव्रतवरूथाः madhuvratavarūthāḥ
Accusative मधुव्रतवरूथम् madhuvratavarūtham
मधुव्रतवरूथौ madhuvratavarūthau
मधुव्रतवरूथान् madhuvratavarūthān
Instrumental मधुव्रतवरूथेन madhuvratavarūthena
मधुव्रतवरूथाभ्याम् madhuvratavarūthābhyām
मधुव्रतवरूथैः madhuvratavarūthaiḥ
Dative मधुव्रतवरूथाय madhuvratavarūthāya
मधुव्रतवरूथाभ्याम् madhuvratavarūthābhyām
मधुव्रतवरूथेभ्यः madhuvratavarūthebhyaḥ
Ablative मधुव्रतवरूथात् madhuvratavarūthāt
मधुव्रतवरूथाभ्याम् madhuvratavarūthābhyām
मधुव्रतवरूथेभ्यः madhuvratavarūthebhyaḥ
Genitive मधुव्रतवरूथस्य madhuvratavarūthasya
मधुव्रतवरूथयोः madhuvratavarūthayoḥ
मधुव्रतवरूथानाम् madhuvratavarūthānām
Locative मधुव्रतवरूथे madhuvratavarūthe
मधुव्रतवरूथयोः madhuvratavarūthayoḥ
मधुव्रतवरूथेषु madhuvratavarūtheṣu