| Singular | Dual | Plural |
Nominative |
मधुव्रतवरूथः
madhuvratavarūthaḥ
|
मधुव्रतवरूथौ
madhuvratavarūthau
|
मधुव्रतवरूथाः
madhuvratavarūthāḥ
|
Vocative |
मधुव्रतवरूथ
madhuvratavarūtha
|
मधुव्रतवरूथौ
madhuvratavarūthau
|
मधुव्रतवरूथाः
madhuvratavarūthāḥ
|
Accusative |
मधुव्रतवरूथम्
madhuvratavarūtham
|
मधुव्रतवरूथौ
madhuvratavarūthau
|
मधुव्रतवरूथान्
madhuvratavarūthān
|
Instrumental |
मधुव्रतवरूथेन
madhuvratavarūthena
|
मधुव्रतवरूथाभ्याम्
madhuvratavarūthābhyām
|
मधुव्रतवरूथैः
madhuvratavarūthaiḥ
|
Dative |
मधुव्रतवरूथाय
madhuvratavarūthāya
|
मधुव्रतवरूथाभ्याम्
madhuvratavarūthābhyām
|
मधुव्रतवरूथेभ्यः
madhuvratavarūthebhyaḥ
|
Ablative |
मधुव्रतवरूथात्
madhuvratavarūthāt
|
मधुव्रतवरूथाभ्याम्
madhuvratavarūthābhyām
|
मधुव्रतवरूथेभ्यः
madhuvratavarūthebhyaḥ
|
Genitive |
मधुव्रतवरूथस्य
madhuvratavarūthasya
|
मधुव्रतवरूथयोः
madhuvratavarūthayoḥ
|
मधुव्रतवरूथानाम्
madhuvratavarūthānām
|
Locative |
मधुव्रतवरूथे
madhuvratavarūthe
|
मधुव्रतवरूथयोः
madhuvratavarūthayoḥ
|
मधुव्रतवरूथेषु
madhuvratavarūtheṣu
|