| Singular | Dual | Plural |
Nominative |
मधुशाखा
madhuśākhā
|
मधुशाखे
madhuśākhe
|
मधुशाखाः
madhuśākhāḥ
|
Vocative |
मधुशाखे
madhuśākhe
|
मधुशाखे
madhuśākhe
|
मधुशाखाः
madhuśākhāḥ
|
Accusative |
मधुशाखाम्
madhuśākhām
|
मधुशाखे
madhuśākhe
|
मधुशाखाः
madhuśākhāḥ
|
Instrumental |
मधुशाखया
madhuśākhayā
|
मधुशाखाभ्याम्
madhuśākhābhyām
|
मधुशाखाभिः
madhuśākhābhiḥ
|
Dative |
मधुशाखायै
madhuśākhāyai
|
मधुशाखाभ्याम्
madhuśākhābhyām
|
मधुशाखाभ्यः
madhuśākhābhyaḥ
|
Ablative |
मधुशाखायाः
madhuśākhāyāḥ
|
मधुशाखाभ्याम्
madhuśākhābhyām
|
मधुशाखाभ्यः
madhuśākhābhyaḥ
|
Genitive |
मधुशाखायाः
madhuśākhāyāḥ
|
मधुशाखयोः
madhuśākhayoḥ
|
मधुशाखानाम्
madhuśākhānām
|
Locative |
मधुशाखायाम्
madhuśākhāyām
|
मधुशाखयोः
madhuśākhayoḥ
|
मधुशाखासु
madhuśākhāsu
|