Sanskrit tools

Sanskrit declension


Declension of मधुशिष्ट madhuśiṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुशिष्टम् madhuśiṣṭam
मधुशिष्टे madhuśiṣṭe
मधुशिष्टानि madhuśiṣṭāni
Vocative मधुशिष्ट madhuśiṣṭa
मधुशिष्टे madhuśiṣṭe
मधुशिष्टानि madhuśiṣṭāni
Accusative मधुशिष्टम् madhuśiṣṭam
मधुशिष्टे madhuśiṣṭe
मधुशिष्टानि madhuśiṣṭāni
Instrumental मधुशिष्टेन madhuśiṣṭena
मधुशिष्टाभ्याम् madhuśiṣṭābhyām
मधुशिष्टैः madhuśiṣṭaiḥ
Dative मधुशिष्टाय madhuśiṣṭāya
मधुशिष्टाभ्याम् madhuśiṣṭābhyām
मधुशिष्टेभ्यः madhuśiṣṭebhyaḥ
Ablative मधुशिष्टात् madhuśiṣṭāt
मधुशिष्टाभ्याम् madhuśiṣṭābhyām
मधुशिष्टेभ्यः madhuśiṣṭebhyaḥ
Genitive मधुशिष्टस्य madhuśiṣṭasya
मधुशिष्टयोः madhuśiṣṭayoḥ
मधुशिष्टानाम् madhuśiṣṭānām
Locative मधुशिष्टे madhuśiṣṭe
मधुशिष्टयोः madhuśiṣṭayoḥ
मधुशिष्टेषु madhuśiṣṭeṣu