| Singular | Dual | Plural |
Nominative |
मधुशिष्टम्
madhuśiṣṭam
|
मधुशिष्टे
madhuśiṣṭe
|
मधुशिष्टानि
madhuśiṣṭāni
|
Vocative |
मधुशिष्ट
madhuśiṣṭa
|
मधुशिष्टे
madhuśiṣṭe
|
मधुशिष्टानि
madhuśiṣṭāni
|
Accusative |
मधुशिष्टम्
madhuśiṣṭam
|
मधुशिष्टे
madhuśiṣṭe
|
मधुशिष्टानि
madhuśiṣṭāni
|
Instrumental |
मधुशिष्टेन
madhuśiṣṭena
|
मधुशिष्टाभ्याम्
madhuśiṣṭābhyām
|
मधुशिष्टैः
madhuśiṣṭaiḥ
|
Dative |
मधुशिष्टाय
madhuśiṣṭāya
|
मधुशिष्टाभ्याम्
madhuśiṣṭābhyām
|
मधुशिष्टेभ्यः
madhuśiṣṭebhyaḥ
|
Ablative |
मधुशिष्टात्
madhuśiṣṭāt
|
मधुशिष्टाभ्याम्
madhuśiṣṭābhyām
|
मधुशिष्टेभ्यः
madhuśiṣṭebhyaḥ
|
Genitive |
मधुशिष्टस्य
madhuśiṣṭasya
|
मधुशिष्टयोः
madhuśiṣṭayoḥ
|
मधुशिष्टानाम्
madhuśiṣṭānām
|
Locative |
मधुशिष्टे
madhuśiṣṭe
|
मधुशिष्टयोः
madhuśiṣṭayoḥ
|
मधुशिष्टेषु
madhuśiṣṭeṣu
|