| Singular | Dual | Plural |
Nominative |
मधुश्चुत्
madhuścut
|
मधुश्चुती
madhuścutī
|
मधुश्चुन्ति
madhuścunti
|
Vocative |
मधुश्चुत्
madhuścut
|
मधुश्चुती
madhuścutī
|
मधुश्चुन्ति
madhuścunti
|
Accusative |
मधुश्चुत्
madhuścut
|
मधुश्चुती
madhuścutī
|
मधुश्चुन्ति
madhuścunti
|
Instrumental |
मधुश्चुता
madhuścutā
|
मधुश्चुद्भ्याम्
madhuścudbhyām
|
मधुश्चुद्भिः
madhuścudbhiḥ
|
Dative |
मधुश्चुते
madhuścute
|
मधुश्चुद्भ्याम्
madhuścudbhyām
|
मधुश्चुद्भ्यः
madhuścudbhyaḥ
|
Ablative |
मधुश्चुतः
madhuścutaḥ
|
मधुश्चुद्भ्याम्
madhuścudbhyām
|
मधुश्चुद्भ्यः
madhuścudbhyaḥ
|
Genitive |
मधुश्चुतः
madhuścutaḥ
|
मधुश्चुतोः
madhuścutoḥ
|
मधुश्चुताम्
madhuścutām
|
Locative |
मधुश्चुति
madhuścuti
|
मधुश्चुतोः
madhuścutoḥ
|
मधुश्चुत्सु
madhuścutsu
|