Sanskrit tools

Sanskrit declension


Declension of मधुश्च्युत् madhuścyut, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative मधुश्च्युत् madhuścyut
मधुश्च्युतौ madhuścyutau
मधुश्च्युतः madhuścyutaḥ
Vocative मधुश्च्युत् madhuścyut
मधुश्च्युतौ madhuścyutau
मधुश्च्युतः madhuścyutaḥ
Accusative मधुश्च्युतम् madhuścyutam
मधुश्च्युतौ madhuścyutau
मधुश्च्युतः madhuścyutaḥ
Instrumental मधुश्च्युता madhuścyutā
मधुश्च्युद्भ्याम् madhuścyudbhyām
मधुश्च्युद्भिः madhuścyudbhiḥ
Dative मधुश्च्युते madhuścyute
मधुश्च्युद्भ्याम् madhuścyudbhyām
मधुश्च्युद्भ्यः madhuścyudbhyaḥ
Ablative मधुश्च्युतः madhuścyutaḥ
मधुश्च्युद्भ्याम् madhuścyudbhyām
मधुश्च्युद्भ्यः madhuścyudbhyaḥ
Genitive मधुश्च्युतः madhuścyutaḥ
मधुश्च्युतोः madhuścyutoḥ
मधुश्च्युताम् madhuścyutām
Locative मधुश्च्युति madhuścyuti
मधुश्च्युतोः madhuścyutoḥ
मधुश्च्युत्सु madhuścyutsu