| Singular | Dual | Plural |
Nominative |
मधुश्च्युत्
madhuścyut
|
मधुश्च्युती
madhuścyutī
|
मधुश्च्युन्ति
madhuścyunti
|
Vocative |
मधुश्च्युत्
madhuścyut
|
मधुश्च्युती
madhuścyutī
|
मधुश्च्युन्ति
madhuścyunti
|
Accusative |
मधुश्च्युत्
madhuścyut
|
मधुश्च्युती
madhuścyutī
|
मधुश्च्युन्ति
madhuścyunti
|
Instrumental |
मधुश्च्युता
madhuścyutā
|
मधुश्च्युद्भ्याम्
madhuścyudbhyām
|
मधुश्च्युद्भिः
madhuścyudbhiḥ
|
Dative |
मधुश्च्युते
madhuścyute
|
मधुश्च्युद्भ्याम्
madhuścyudbhyām
|
मधुश्च्युद्भ्यः
madhuścyudbhyaḥ
|
Ablative |
मधुश्च्युतः
madhuścyutaḥ
|
मधुश्च्युद्भ्याम्
madhuścyudbhyām
|
मधुश्च्युद्भ्यः
madhuścyudbhyaḥ
|
Genitive |
मधुश्च्युतः
madhuścyutaḥ
|
मधुश्च्युतोः
madhuścyutoḥ
|
मधुश्च्युताम्
madhuścyutām
|
Locative |
मधुश्च्युति
madhuścyuti
|
मधुश्च्युतोः
madhuścyutoḥ
|
मधुश्च्युत्सु
madhuścyutsu
|