| Singular | Dual | Plural |
Nominative |
मधुश्च्युन्निधनम्
madhuścyunnidhanam
|
मधुश्च्युन्निधने
madhuścyunnidhane
|
मधुश्च्युन्निधनानि
madhuścyunnidhanāni
|
Vocative |
मधुश्च्युन्निधन
madhuścyunnidhana
|
मधुश्च्युन्निधने
madhuścyunnidhane
|
मधुश्च्युन्निधनानि
madhuścyunnidhanāni
|
Accusative |
मधुश्च्युन्निधनम्
madhuścyunnidhanam
|
मधुश्च्युन्निधने
madhuścyunnidhane
|
मधुश्च्युन्निधनानि
madhuścyunnidhanāni
|
Instrumental |
मधुश्च्युन्निधनेन
madhuścyunnidhanena
|
मधुश्च्युन्निधनाभ्याम्
madhuścyunnidhanābhyām
|
मधुश्च्युन्निधनैः
madhuścyunnidhanaiḥ
|
Dative |
मधुश्च्युन्निधनाय
madhuścyunnidhanāya
|
मधुश्च्युन्निधनाभ्याम्
madhuścyunnidhanābhyām
|
मधुश्च्युन्निधनेभ्यः
madhuścyunnidhanebhyaḥ
|
Ablative |
मधुश्च्युन्निधनात्
madhuścyunnidhanāt
|
मधुश्च्युन्निधनाभ्याम्
madhuścyunnidhanābhyām
|
मधुश्च्युन्निधनेभ्यः
madhuścyunnidhanebhyaḥ
|
Genitive |
मधुश्च्युन्निधनस्य
madhuścyunnidhanasya
|
मधुश्च्युन्निधनयोः
madhuścyunnidhanayoḥ
|
मधुश्च्युन्निधनानाम्
madhuścyunnidhanānām
|
Locative |
मधुश्च्युन्निधने
madhuścyunnidhane
|
मधुश्च्युन्निधनयोः
madhuścyunnidhanayoḥ
|
मधुश्च्युन्निधनेषु
madhuścyunnidhaneṣu
|