| Singular | Dual | Plural |
Nominative |
मधुश्च्युतः
madhuścyutaḥ
|
मधुश्च्युतौ
madhuścyutau
|
मधुश्च्युताः
madhuścyutāḥ
|
Vocative |
मधुश्च्युत
madhuścyuta
|
मधुश्च्युतौ
madhuścyutau
|
मधुश्च्युताः
madhuścyutāḥ
|
Accusative |
मधुश्च्युतम्
madhuścyutam
|
मधुश्च्युतौ
madhuścyutau
|
मधुश्च्युतान्
madhuścyutān
|
Instrumental |
मधुश्च्युतेन
madhuścyutena
|
मधुश्च्युताभ्याम्
madhuścyutābhyām
|
मधुश्च्युतैः
madhuścyutaiḥ
|
Dative |
मधुश्च्युताय
madhuścyutāya
|
मधुश्च्युताभ्याम्
madhuścyutābhyām
|
मधुश्च्युतेभ्यः
madhuścyutebhyaḥ
|
Ablative |
मधुश्च्युतात्
madhuścyutāt
|
मधुश्च्युताभ्याम्
madhuścyutābhyām
|
मधुश्च्युतेभ्यः
madhuścyutebhyaḥ
|
Genitive |
मधुश्च्युतस्य
madhuścyutasya
|
मधुश्च्युतयोः
madhuścyutayoḥ
|
मधुश्च्युतानाम्
madhuścyutānām
|
Locative |
मधुश्च्युते
madhuścyute
|
मधुश्च्युतयोः
madhuścyutayoḥ
|
मधुश्च्युतेषु
madhuścyuteṣu
|