Sanskrit tools

Sanskrit declension


Declension of मधुश्च्युत madhuścyuta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुश्च्युतम् madhuścyutam
मधुश्च्युते madhuścyute
मधुश्च्युतानि madhuścyutāni
Vocative मधुश्च्युत madhuścyuta
मधुश्च्युते madhuścyute
मधुश्च्युतानि madhuścyutāni
Accusative मधुश्च्युतम् madhuścyutam
मधुश्च्युते madhuścyute
मधुश्च्युतानि madhuścyutāni
Instrumental मधुश्च्युतेन madhuścyutena
मधुश्च्युताभ्याम् madhuścyutābhyām
मधुश्च्युतैः madhuścyutaiḥ
Dative मधुश्च्युताय madhuścyutāya
मधुश्च्युताभ्याम् madhuścyutābhyām
मधुश्च्युतेभ्यः madhuścyutebhyaḥ
Ablative मधुश्च्युतात् madhuścyutāt
मधुश्च्युताभ्याम् madhuścyutābhyām
मधुश्च्युतेभ्यः madhuścyutebhyaḥ
Genitive मधुश्च्युतस्य madhuścyutasya
मधुश्च्युतयोः madhuścyutayoḥ
मधुश्च्युतानाम् madhuścyutānām
Locative मधुश्च्युते madhuścyute
मधुश्च्युतयोः madhuścyutayoḥ
मधुश्च्युतेषु madhuścyuteṣu