| Singular | Dual | Plural |
Nominative |
मधुश्रेणिः
madhuśreṇiḥ
|
मधुश्रेणी
madhuśreṇī
|
मधुश्रेणयः
madhuśreṇayaḥ
|
Vocative |
मधुश्रेणे
madhuśreṇe
|
मधुश्रेणी
madhuśreṇī
|
मधुश्रेणयः
madhuśreṇayaḥ
|
Accusative |
मधुश्रेणिम्
madhuśreṇim
|
मधुश्रेणी
madhuśreṇī
|
मधुश्रेणीन्
madhuśreṇīn
|
Instrumental |
मधुश्रेणिना
madhuśreṇinā
|
मधुश्रेणिभ्याम्
madhuśreṇibhyām
|
मधुश्रेणिभिः
madhuśreṇibhiḥ
|
Dative |
मधुश्रेणये
madhuśreṇaye
|
मधुश्रेणिभ्याम्
madhuśreṇibhyām
|
मधुश्रेणिभ्यः
madhuśreṇibhyaḥ
|
Ablative |
मधुश्रेणेः
madhuśreṇeḥ
|
मधुश्रेणिभ्याम्
madhuśreṇibhyām
|
मधुश्रेणिभ्यः
madhuśreṇibhyaḥ
|
Genitive |
मधुश्रेणेः
madhuśreṇeḥ
|
मधुश्रेण्योः
madhuśreṇyoḥ
|
मधुश्रेणीनाम्
madhuśreṇīnām
|
Locative |
मधुश्रेणौ
madhuśreṇau
|
मधुश्रेण्योः
madhuśreṇyoḥ
|
मधुश्रेणिषु
madhuśreṇiṣu
|