Sanskrit tools

Sanskrit declension


Declension of मधुश्रेणि madhuśreṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुश्रेणिः madhuśreṇiḥ
मधुश्रेणी madhuśreṇī
मधुश्रेणयः madhuśreṇayaḥ
Vocative मधुश्रेणे madhuśreṇe
मधुश्रेणी madhuśreṇī
मधुश्रेणयः madhuśreṇayaḥ
Accusative मधुश्रेणिम् madhuśreṇim
मधुश्रेणी madhuśreṇī
मधुश्रेणीन् madhuśreṇīn
Instrumental मधुश्रेणिना madhuśreṇinā
मधुश्रेणिभ्याम् madhuśreṇibhyām
मधुश्रेणिभिः madhuśreṇibhiḥ
Dative मधुश्रेणये madhuśreṇaye
मधुश्रेणिभ्याम् madhuśreṇibhyām
मधुश्रेणिभ्यः madhuśreṇibhyaḥ
Ablative मधुश्रेणेः madhuśreṇeḥ
मधुश्रेणिभ्याम् madhuśreṇibhyām
मधुश्रेणिभ्यः madhuśreṇibhyaḥ
Genitive मधुश्रेणेः madhuśreṇeḥ
मधुश्रेण्योः madhuśreṇyoḥ
मधुश्रेणीनाम् madhuśreṇīnām
Locative मधुश्रेणौ madhuśreṇau
मधुश्रेण्योः madhuśreṇyoḥ
मधुश्रेणिषु madhuśreṇiṣu