Sanskrit tools

Sanskrit declension


Declension of मधुश्वासा madhuśvāsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुश्वासा madhuśvāsā
मधुश्वासे madhuśvāse
मधुश्वासाः madhuśvāsāḥ
Vocative मधुश्वासे madhuśvāse
मधुश्वासे madhuśvāse
मधुश्वासाः madhuśvāsāḥ
Accusative मधुश्वासाम् madhuśvāsām
मधुश्वासे madhuśvāse
मधुश्वासाः madhuśvāsāḥ
Instrumental मधुश्वासया madhuśvāsayā
मधुश्वासाभ्याम् madhuśvāsābhyām
मधुश्वासाभिः madhuśvāsābhiḥ
Dative मधुश्वासायै madhuśvāsāyai
मधुश्वासाभ्याम् madhuśvāsābhyām
मधुश्वासाभ्यः madhuśvāsābhyaḥ
Ablative मधुश्वासायाः madhuśvāsāyāḥ
मधुश्वासाभ्याम् madhuśvāsābhyām
मधुश्वासाभ्यः madhuśvāsābhyaḥ
Genitive मधुश्वासायाः madhuśvāsāyāḥ
मधुश्वासयोः madhuśvāsayoḥ
मधुश्वासानाम् madhuśvāsānām
Locative मधुश्वासायाम् madhuśvāsāyām
मधुश्वासयोः madhuśvāsayoḥ
मधुश्वासासु madhuśvāsāsu