| Singular | Dual | Plural |
Nominative |
मधुश्वासा
madhuśvāsā
|
मधुश्वासे
madhuśvāse
|
मधुश्वासाः
madhuśvāsāḥ
|
Vocative |
मधुश्वासे
madhuśvāse
|
मधुश्वासे
madhuśvāse
|
मधुश्वासाः
madhuśvāsāḥ
|
Accusative |
मधुश्वासाम्
madhuśvāsām
|
मधुश्वासे
madhuśvāse
|
मधुश्वासाः
madhuśvāsāḥ
|
Instrumental |
मधुश्वासया
madhuśvāsayā
|
मधुश्वासाभ्याम्
madhuśvāsābhyām
|
मधुश्वासाभिः
madhuśvāsābhiḥ
|
Dative |
मधुश्वासायै
madhuśvāsāyai
|
मधुश्वासाभ्याम्
madhuśvāsābhyām
|
मधुश्वासाभ्यः
madhuśvāsābhyaḥ
|
Ablative |
मधुश्वासायाः
madhuśvāsāyāḥ
|
मधुश्वासाभ्याम्
madhuśvāsābhyām
|
मधुश्वासाभ्यः
madhuśvāsābhyaḥ
|
Genitive |
मधुश्वासायाः
madhuśvāsāyāḥ
|
मधुश्वासयोः
madhuśvāsayoḥ
|
मधुश्वासानाम्
madhuśvāsānām
|
Locative |
मधुश्वासायाम्
madhuśvāsāyām
|
मधुश्वासयोः
madhuśvāsayoḥ
|
मधुश्वासासु
madhuśvāsāsu
|