Sanskrit tools

Sanskrit declension


Declension of मधुषुत् madhuṣut, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative मधुषुत् madhuṣut
मधुषुती madhuṣutī
मधुषुन्ति madhuṣunti
Vocative मधुषुत् madhuṣut
मधुषुती madhuṣutī
मधुषुन्ति madhuṣunti
Accusative मधुषुत् madhuṣut
मधुषुती madhuṣutī
मधुषुन्ति madhuṣunti
Instrumental मधुषुता madhuṣutā
मधुषुद्भ्याम् madhuṣudbhyām
मधुषुद्भिः madhuṣudbhiḥ
Dative मधुषुते madhuṣute
मधुषुद्भ्याम् madhuṣudbhyām
मधुषुद्भ्यः madhuṣudbhyaḥ
Ablative मधुषुतः madhuṣutaḥ
मधुषुद्भ्याम् madhuṣudbhyām
मधुषुद्भ्यः madhuṣudbhyaḥ
Genitive मधुषुतः madhuṣutaḥ
मधुषुतोः madhuṣutoḥ
मधुषुताम् madhuṣutām
Locative मधुषुति madhuṣuti
मधुषुतोः madhuṣutoḥ
मधुषुत्सु madhuṣutsu