| Singular | Dual | Plural |
Nominative |
मधुषुत्तमम्
madhuṣuttamam
|
मधुषुत्तमे
madhuṣuttame
|
मधुषुत्तमानि
madhuṣuttamāni
|
Vocative |
मधुषुत्तम
madhuṣuttama
|
मधुषुत्तमे
madhuṣuttame
|
मधुषुत्तमानि
madhuṣuttamāni
|
Accusative |
मधुषुत्तमम्
madhuṣuttamam
|
मधुषुत्तमे
madhuṣuttame
|
मधुषुत्तमानि
madhuṣuttamāni
|
Instrumental |
मधुषुत्तमेन
madhuṣuttamena
|
मधुषुत्तमाभ्याम्
madhuṣuttamābhyām
|
मधुषुत्तमैः
madhuṣuttamaiḥ
|
Dative |
मधुषुत्तमाय
madhuṣuttamāya
|
मधुषुत्तमाभ्याम्
madhuṣuttamābhyām
|
मधुषुत्तमेभ्यः
madhuṣuttamebhyaḥ
|
Ablative |
मधुषुत्तमात्
madhuṣuttamāt
|
मधुषुत्तमाभ्याम्
madhuṣuttamābhyām
|
मधुषुत्तमेभ्यः
madhuṣuttamebhyaḥ
|
Genitive |
मधुषुत्तमस्य
madhuṣuttamasya
|
मधुषुत्तमयोः
madhuṣuttamayoḥ
|
मधुषुत्तमानाम्
madhuṣuttamānām
|
Locative |
मधुषुत्तमे
madhuṣuttame
|
मधुषुत्तमयोः
madhuṣuttamayoḥ
|
मधुषुत्तमेषु
madhuṣuttameṣu
|