Sanskrit tools

Sanskrit declension


Declension of मधुसंकाश madhusaṁkāśa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुसंकाशम् madhusaṁkāśam
मधुसंकाशे madhusaṁkāśe
मधुसंकाशानि madhusaṁkāśāni
Vocative मधुसंकाश madhusaṁkāśa
मधुसंकाशे madhusaṁkāśe
मधुसंकाशानि madhusaṁkāśāni
Accusative मधुसंकाशम् madhusaṁkāśam
मधुसंकाशे madhusaṁkāśe
मधुसंकाशानि madhusaṁkāśāni
Instrumental मधुसंकाशेन madhusaṁkāśena
मधुसंकाशाभ्याम् madhusaṁkāśābhyām
मधुसंकाशैः madhusaṁkāśaiḥ
Dative मधुसंकाशाय madhusaṁkāśāya
मधुसंकाशाभ्याम् madhusaṁkāśābhyām
मधुसंकाशेभ्यः madhusaṁkāśebhyaḥ
Ablative मधुसंकाशात् madhusaṁkāśāt
मधुसंकाशाभ्याम् madhusaṁkāśābhyām
मधुसंकाशेभ्यः madhusaṁkāśebhyaḥ
Genitive मधुसंकाशस्य madhusaṁkāśasya
मधुसंकाशयोः madhusaṁkāśayoḥ
मधुसंकाशानाम् madhusaṁkāśānām
Locative मधुसंकाशे madhusaṁkāśe
मधुसंकाशयोः madhusaṁkāśayoḥ
मधुसंकाशेषु madhusaṁkāśeṣu