| Singular | Dual | Plural |
Nominative |
मधुसंकाशम्
madhusaṁkāśam
|
मधुसंकाशे
madhusaṁkāśe
|
मधुसंकाशानि
madhusaṁkāśāni
|
Vocative |
मधुसंकाश
madhusaṁkāśa
|
मधुसंकाशे
madhusaṁkāśe
|
मधुसंकाशानि
madhusaṁkāśāni
|
Accusative |
मधुसंकाशम्
madhusaṁkāśam
|
मधुसंकाशे
madhusaṁkāśe
|
मधुसंकाशानि
madhusaṁkāśāni
|
Instrumental |
मधुसंकाशेन
madhusaṁkāśena
|
मधुसंकाशाभ्याम्
madhusaṁkāśābhyām
|
मधुसंकाशैः
madhusaṁkāśaiḥ
|
Dative |
मधुसंकाशाय
madhusaṁkāśāya
|
मधुसंकाशाभ्याम्
madhusaṁkāśābhyām
|
मधुसंकाशेभ्यः
madhusaṁkāśebhyaḥ
|
Ablative |
मधुसंकाशात्
madhusaṁkāśāt
|
मधुसंकाशाभ्याम्
madhusaṁkāśābhyām
|
मधुसंकाशेभ्यः
madhusaṁkāśebhyaḥ
|
Genitive |
मधुसंकाशस्य
madhusaṁkāśasya
|
मधुसंकाशयोः
madhusaṁkāśayoḥ
|
मधुसंकाशानाम्
madhusaṁkāśānām
|
Locative |
मधुसंकाशे
madhusaṁkāśe
|
मधुसंकाशयोः
madhusaṁkāśayoḥ
|
मधुसंकाशेषु
madhusaṁkāśeṣu
|