| Singular | Dual | Plural |
Nominative |
मधुसंदृशः
madhusaṁdṛśaḥ
|
मधुसंदृशौ
madhusaṁdṛśau
|
मधुसंदृशाः
madhusaṁdṛśāḥ
|
Vocative |
मधुसंदृश
madhusaṁdṛśa
|
मधुसंदृशौ
madhusaṁdṛśau
|
मधुसंदृशाः
madhusaṁdṛśāḥ
|
Accusative |
मधुसंदृशम्
madhusaṁdṛśam
|
मधुसंदृशौ
madhusaṁdṛśau
|
मधुसंदृशान्
madhusaṁdṛśān
|
Instrumental |
मधुसंदृशेन
madhusaṁdṛśena
|
मधुसंदृशाभ्याम्
madhusaṁdṛśābhyām
|
मधुसंदृशैः
madhusaṁdṛśaiḥ
|
Dative |
मधुसंदृशाय
madhusaṁdṛśāya
|
मधुसंदृशाभ्याम्
madhusaṁdṛśābhyām
|
मधुसंदृशेभ्यः
madhusaṁdṛśebhyaḥ
|
Ablative |
मधुसंदृशात्
madhusaṁdṛśāt
|
मधुसंदृशाभ्याम्
madhusaṁdṛśābhyām
|
मधुसंदृशेभ्यः
madhusaṁdṛśebhyaḥ
|
Genitive |
मधुसंदृशस्य
madhusaṁdṛśasya
|
मधुसंदृशयोः
madhusaṁdṛśayoḥ
|
मधुसंदृशानाम्
madhusaṁdṛśānām
|
Locative |
मधुसंदृशे
madhusaṁdṛśe
|
मधुसंदृशयोः
madhusaṁdṛśayoḥ
|
मधुसंदृशेषु
madhusaṁdṛśeṣu
|