Sanskrit tools

Sanskrit declension


Declension of मधुसंदृश madhusaṁdṛśa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुसंदृशम् madhusaṁdṛśam
मधुसंदृशे madhusaṁdṛśe
मधुसंदृशानि madhusaṁdṛśāni
Vocative मधुसंदृश madhusaṁdṛśa
मधुसंदृशे madhusaṁdṛśe
मधुसंदृशानि madhusaṁdṛśāni
Accusative मधुसंदृशम् madhusaṁdṛśam
मधुसंदृशे madhusaṁdṛśe
मधुसंदृशानि madhusaṁdṛśāni
Instrumental मधुसंदृशेन madhusaṁdṛśena
मधुसंदृशाभ्याम् madhusaṁdṛśābhyām
मधुसंदृशैः madhusaṁdṛśaiḥ
Dative मधुसंदृशाय madhusaṁdṛśāya
मधुसंदृशाभ्याम् madhusaṁdṛśābhyām
मधुसंदृशेभ्यः madhusaṁdṛśebhyaḥ
Ablative मधुसंदृशात् madhusaṁdṛśāt
मधुसंदृशाभ्याम् madhusaṁdṛśābhyām
मधुसंदृशेभ्यः madhusaṁdṛśebhyaḥ
Genitive मधुसंदृशस्य madhusaṁdṛśasya
मधुसंदृशयोः madhusaṁdṛśayoḥ
मधुसंदृशानाम् madhusaṁdṛśānām
Locative मधुसंदृशे madhusaṁdṛśe
मधुसंदृशयोः madhusaṁdṛśayoḥ
मधुसंदृशेषु madhusaṁdṛśeṣu