Sanskrit tools

Sanskrit declension


Declension of मधुसंधान madhusaṁdhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुसंधानम् madhusaṁdhānam
मधुसंधाने madhusaṁdhāne
मधुसंधानानि madhusaṁdhānāni
Vocative मधुसंधान madhusaṁdhāna
मधुसंधाने madhusaṁdhāne
मधुसंधानानि madhusaṁdhānāni
Accusative मधुसंधानम् madhusaṁdhānam
मधुसंधाने madhusaṁdhāne
मधुसंधानानि madhusaṁdhānāni
Instrumental मधुसंधानेन madhusaṁdhānena
मधुसंधानाभ्याम् madhusaṁdhānābhyām
मधुसंधानैः madhusaṁdhānaiḥ
Dative मधुसंधानाय madhusaṁdhānāya
मधुसंधानाभ्याम् madhusaṁdhānābhyām
मधुसंधानेभ्यः madhusaṁdhānebhyaḥ
Ablative मधुसंधानात् madhusaṁdhānāt
मधुसंधानाभ्याम् madhusaṁdhānābhyām
मधुसंधानेभ्यः madhusaṁdhānebhyaḥ
Genitive मधुसंधानस्य madhusaṁdhānasya
मधुसंधानयोः madhusaṁdhānayoḥ
मधुसंधानानाम् madhusaṁdhānānām
Locative मधुसंधाने madhusaṁdhāne
मधुसंधानयोः madhusaṁdhānayoḥ
मधुसंधानेषु madhusaṁdhāneṣu