| Singular | Dual | Plural |
Nominative |
मधुसंधानम्
madhusaṁdhānam
|
मधुसंधाने
madhusaṁdhāne
|
मधुसंधानानि
madhusaṁdhānāni
|
Vocative |
मधुसंधान
madhusaṁdhāna
|
मधुसंधाने
madhusaṁdhāne
|
मधुसंधानानि
madhusaṁdhānāni
|
Accusative |
मधुसंधानम्
madhusaṁdhānam
|
मधुसंधाने
madhusaṁdhāne
|
मधुसंधानानि
madhusaṁdhānāni
|
Instrumental |
मधुसंधानेन
madhusaṁdhānena
|
मधुसंधानाभ्याम्
madhusaṁdhānābhyām
|
मधुसंधानैः
madhusaṁdhānaiḥ
|
Dative |
मधुसंधानाय
madhusaṁdhānāya
|
मधुसंधानाभ्याम्
madhusaṁdhānābhyām
|
मधुसंधानेभ्यः
madhusaṁdhānebhyaḥ
|
Ablative |
मधुसंधानात्
madhusaṁdhānāt
|
मधुसंधानाभ्याम्
madhusaṁdhānābhyām
|
मधुसंधानेभ्यः
madhusaṁdhānebhyaḥ
|
Genitive |
मधुसंधानस्य
madhusaṁdhānasya
|
मधुसंधानयोः
madhusaṁdhānayoḥ
|
मधुसंधानानाम्
madhusaṁdhānānām
|
Locative |
मधुसंधाने
madhusaṁdhāne
|
मधुसंधानयोः
madhusaṁdhānayoḥ
|
मधुसंधानेषु
madhusaṁdhāneṣu
|