Sanskrit tools

Sanskrit declension


Declension of मधुसम्मिश्रा madhusammiśrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुसम्मिश्रा madhusammiśrā
मधुसम्मिश्रे madhusammiśre
मधुसम्मिश्राः madhusammiśrāḥ
Vocative मधुसम्मिश्रे madhusammiśre
मधुसम्मिश्रे madhusammiśre
मधुसम्मिश्राः madhusammiśrāḥ
Accusative मधुसम्मिश्राम् madhusammiśrām
मधुसम्मिश्रे madhusammiśre
मधुसम्मिश्राः madhusammiśrāḥ
Instrumental मधुसम्मिश्रया madhusammiśrayā
मधुसम्मिश्राभ्याम् madhusammiśrābhyām
मधुसम्मिश्राभिः madhusammiśrābhiḥ
Dative मधुसम्मिश्रायै madhusammiśrāyai
मधुसम्मिश्राभ्याम् madhusammiśrābhyām
मधुसम्मिश्राभ्यः madhusammiśrābhyaḥ
Ablative मधुसम्मिश्रायाः madhusammiśrāyāḥ
मधुसम्मिश्राभ्याम् madhusammiśrābhyām
मधुसम्मिश्राभ्यः madhusammiśrābhyaḥ
Genitive मधुसम्मिश्रायाः madhusammiśrāyāḥ
मधुसम्मिश्रयोः madhusammiśrayoḥ
मधुसम्मिश्राणाम् madhusammiśrāṇām
Locative मधुसम्मिश्रायाम् madhusammiśrāyām
मधुसम्मिश्रयोः madhusammiśrayoḥ
मधुसम्मिश्रासु madhusammiśrāsu