| Singular | Dual | Plural |
Nominative |
मधुसहायः
madhusahāyaḥ
|
मधुसहायौ
madhusahāyau
|
मधुसहायाः
madhusahāyāḥ
|
Vocative |
मधुसहाय
madhusahāya
|
मधुसहायौ
madhusahāyau
|
मधुसहायाः
madhusahāyāḥ
|
Accusative |
मधुसहायम्
madhusahāyam
|
मधुसहायौ
madhusahāyau
|
मधुसहायान्
madhusahāyān
|
Instrumental |
मधुसहायेन
madhusahāyena
|
मधुसहायाभ्याम्
madhusahāyābhyām
|
मधुसहायैः
madhusahāyaiḥ
|
Dative |
मधुसहायाय
madhusahāyāya
|
मधुसहायाभ्याम्
madhusahāyābhyām
|
मधुसहायेभ्यः
madhusahāyebhyaḥ
|
Ablative |
मधुसहायात्
madhusahāyāt
|
मधुसहायाभ्याम्
madhusahāyābhyām
|
मधुसहायेभ्यः
madhusahāyebhyaḥ
|
Genitive |
मधुसहायस्य
madhusahāyasya
|
मधुसहाययोः
madhusahāyayoḥ
|
मधुसहायानाम्
madhusahāyānām
|
Locative |
मधुसहाये
madhusahāye
|
मधुसहाययोः
madhusahāyayoḥ
|
मधुसहायेषु
madhusahāyeṣu
|