Sanskrit tools

Sanskrit declension


Declension of मधुसहाय madhusahāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुसहायः madhusahāyaḥ
मधुसहायौ madhusahāyau
मधुसहायाः madhusahāyāḥ
Vocative मधुसहाय madhusahāya
मधुसहायौ madhusahāyau
मधुसहायाः madhusahāyāḥ
Accusative मधुसहायम् madhusahāyam
मधुसहायौ madhusahāyau
मधुसहायान् madhusahāyān
Instrumental मधुसहायेन madhusahāyena
मधुसहायाभ्याम् madhusahāyābhyām
मधुसहायैः madhusahāyaiḥ
Dative मधुसहायाय madhusahāyāya
मधुसहायाभ्याम् madhusahāyābhyām
मधुसहायेभ्यः madhusahāyebhyaḥ
Ablative मधुसहायात् madhusahāyāt
मधुसहायाभ्याम् madhusahāyābhyām
मधुसहायेभ्यः madhusahāyebhyaḥ
Genitive मधुसहायस्य madhusahāyasya
मधुसहाययोः madhusahāyayoḥ
मधुसहायानाम् madhusahāyānām
Locative मधुसहाये madhusahāye
मधुसहाययोः madhusahāyayoḥ
मधुसहायेषु madhusahāyeṣu