| Singular | Dual | Plural |
Nominative |
मधुसारथिः
madhusārathiḥ
|
मधुसारथी
madhusārathī
|
मधुसारथयः
madhusārathayaḥ
|
Vocative |
मधुसारथे
madhusārathe
|
मधुसारथी
madhusārathī
|
मधुसारथयः
madhusārathayaḥ
|
Accusative |
मधुसारथिम्
madhusārathim
|
मधुसारथी
madhusārathī
|
मधुसारथीन्
madhusārathīn
|
Instrumental |
मधुसारथिना
madhusārathinā
|
मधुसारथिभ्याम्
madhusārathibhyām
|
मधुसारथिभिः
madhusārathibhiḥ
|
Dative |
मधुसारथये
madhusārathaye
|
मधुसारथिभ्याम्
madhusārathibhyām
|
मधुसारथिभ्यः
madhusārathibhyaḥ
|
Ablative |
मधुसारथेः
madhusāratheḥ
|
मधुसारथिभ्याम्
madhusārathibhyām
|
मधुसारथिभ्यः
madhusārathibhyaḥ
|
Genitive |
मधुसारथेः
madhusāratheḥ
|
मधुसारथ्योः
madhusārathyoḥ
|
मधुसारथीनाम्
madhusārathīnām
|
Locative |
मधुसारथौ
madhusārathau
|
मधुसारथ्योः
madhusārathyoḥ
|
मधुसारथिषु
madhusārathiṣu
|