Sanskrit tools

Sanskrit declension


Declension of मधुसूक्त madhusūkta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुसूक्तम् madhusūktam
मधुसूक्ते madhusūkte
मधुसूक्तानि madhusūktāni
Vocative मधुसूक्त madhusūkta
मधुसूक्ते madhusūkte
मधुसूक्तानि madhusūktāni
Accusative मधुसूक्तम् madhusūktam
मधुसूक्ते madhusūkte
मधुसूक्तानि madhusūktāni
Instrumental मधुसूक्तेन madhusūktena
मधुसूक्ताभ्याम् madhusūktābhyām
मधुसूक्तैः madhusūktaiḥ
Dative मधुसूक्ताय madhusūktāya
मधुसूक्ताभ्याम् madhusūktābhyām
मधुसूक्तेभ्यः madhusūktebhyaḥ
Ablative मधुसूक्तात् madhusūktāt
मधुसूक्ताभ्याम् madhusūktābhyām
मधुसूक्तेभ्यः madhusūktebhyaḥ
Genitive मधुसूक्तस्य madhusūktasya
मधुसूक्तयोः madhusūktayoḥ
मधुसूक्तानाम् madhusūktānām
Locative मधुसूक्ते madhusūkte
मधुसूक्तयोः madhusūktayoḥ
मधुसूक्तेषु madhusūkteṣu