| Singular | Dual | Plural |
Nominative |
मधुसूक्तम्
madhusūktam
|
मधुसूक्ते
madhusūkte
|
मधुसूक्तानि
madhusūktāni
|
Vocative |
मधुसूक्त
madhusūkta
|
मधुसूक्ते
madhusūkte
|
मधुसूक्तानि
madhusūktāni
|
Accusative |
मधुसूक्तम्
madhusūktam
|
मधुसूक्ते
madhusūkte
|
मधुसूक्तानि
madhusūktāni
|
Instrumental |
मधुसूक्तेन
madhusūktena
|
मधुसूक्ताभ्याम्
madhusūktābhyām
|
मधुसूक्तैः
madhusūktaiḥ
|
Dative |
मधुसूक्ताय
madhusūktāya
|
मधुसूक्ताभ्याम्
madhusūktābhyām
|
मधुसूक्तेभ्यः
madhusūktebhyaḥ
|
Ablative |
मधुसूक्तात्
madhusūktāt
|
मधुसूक्ताभ्याम्
madhusūktābhyām
|
मधुसूक्तेभ्यः
madhusūktebhyaḥ
|
Genitive |
मधुसूक्तस्य
madhusūktasya
|
मधुसूक्तयोः
madhusūktayoḥ
|
मधुसूक्तानाम्
madhusūktānām
|
Locative |
मधुसूक्ते
madhusūkte
|
मधुसूक्तयोः
madhusūktayoḥ
|
मधुसूक्तेषु
madhusūkteṣu
|