| Singular | Dual | Plural |
Nominative |
मधुसूदनशिक्षा
madhusūdanaśikṣā
|
मधुसूदनशिक्षे
madhusūdanaśikṣe
|
मधुसूदनशिक्षाः
madhusūdanaśikṣāḥ
|
Vocative |
मधुसूदनशिक्षे
madhusūdanaśikṣe
|
मधुसूदनशिक्षे
madhusūdanaśikṣe
|
मधुसूदनशिक्षाः
madhusūdanaśikṣāḥ
|
Accusative |
मधुसूदनशिक्षाम्
madhusūdanaśikṣām
|
मधुसूदनशिक्षे
madhusūdanaśikṣe
|
मधुसूदनशिक्षाः
madhusūdanaśikṣāḥ
|
Instrumental |
मधुसूदनशिक्षया
madhusūdanaśikṣayā
|
मधुसूदनशिक्षाभ्याम्
madhusūdanaśikṣābhyām
|
मधुसूदनशिक्षाभिः
madhusūdanaśikṣābhiḥ
|
Dative |
मधुसूदनशिक्षायै
madhusūdanaśikṣāyai
|
मधुसूदनशिक्षाभ्याम्
madhusūdanaśikṣābhyām
|
मधुसूदनशिक्षाभ्यः
madhusūdanaśikṣābhyaḥ
|
Ablative |
मधुसूदनशिक्षायाः
madhusūdanaśikṣāyāḥ
|
मधुसूदनशिक्षाभ्याम्
madhusūdanaśikṣābhyām
|
मधुसूदनशिक्षाभ्यः
madhusūdanaśikṣābhyaḥ
|
Genitive |
मधुसूदनशिक्षायाः
madhusūdanaśikṣāyāḥ
|
मधुसूदनशिक्षयोः
madhusūdanaśikṣayoḥ
|
मधुसूदनशिक्षाणाम्
madhusūdanaśikṣāṇām
|
Locative |
मधुसूदनशिक्षायाम्
madhusūdanaśikṣāyām
|
मधुसूदनशिक्षयोः
madhusūdanaśikṣayoḥ
|
मधुसूदनशिक्षासु
madhusūdanaśikṣāsu
|