Sanskrit tools

Sanskrit declension


Declension of मधुसूदनशिक्षा madhusūdanaśikṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुसूदनशिक्षा madhusūdanaśikṣā
मधुसूदनशिक्षे madhusūdanaśikṣe
मधुसूदनशिक्षाः madhusūdanaśikṣāḥ
Vocative मधुसूदनशिक्षे madhusūdanaśikṣe
मधुसूदनशिक्षे madhusūdanaśikṣe
मधुसूदनशिक्षाः madhusūdanaśikṣāḥ
Accusative मधुसूदनशिक्षाम् madhusūdanaśikṣām
मधुसूदनशिक्षे madhusūdanaśikṣe
मधुसूदनशिक्षाः madhusūdanaśikṣāḥ
Instrumental मधुसूदनशिक्षया madhusūdanaśikṣayā
मधुसूदनशिक्षाभ्याम् madhusūdanaśikṣābhyām
मधुसूदनशिक्षाभिः madhusūdanaśikṣābhiḥ
Dative मधुसूदनशिक्षायै madhusūdanaśikṣāyai
मधुसूदनशिक्षाभ्याम् madhusūdanaśikṣābhyām
मधुसूदनशिक्षाभ्यः madhusūdanaśikṣābhyaḥ
Ablative मधुसूदनशिक्षायाः madhusūdanaśikṣāyāḥ
मधुसूदनशिक्षाभ्याम् madhusūdanaśikṣābhyām
मधुसूदनशिक्षाभ्यः madhusūdanaśikṣābhyaḥ
Genitive मधुसूदनशिक्षायाः madhusūdanaśikṣāyāḥ
मधुसूदनशिक्षयोः madhusūdanaśikṣayoḥ
मधुसूदनशिक्षाणाम् madhusūdanaśikṣāṇām
Locative मधुसूदनशिक्षायाम् madhusūdanaśikṣāyām
मधुसूदनशिक्षयोः madhusūdanaśikṣayoḥ
मधुसूदनशिक्षासु madhusūdanaśikṣāsu