| Singular | Dual | Plural |
Nominative |
मधुस्तोकः
madhustokaḥ
|
मधुस्तोकौ
madhustokau
|
मधुस्तोकाः
madhustokāḥ
|
Vocative |
मधुस्तोक
madhustoka
|
मधुस्तोकौ
madhustokau
|
मधुस्तोकाः
madhustokāḥ
|
Accusative |
मधुस्तोकम्
madhustokam
|
मधुस्तोकौ
madhustokau
|
मधुस्तोकान्
madhustokān
|
Instrumental |
मधुस्तोकेन
madhustokena
|
मधुस्तोकाभ्याम्
madhustokābhyām
|
मधुस्तोकैः
madhustokaiḥ
|
Dative |
मधुस्तोकाय
madhustokāya
|
मधुस्तोकाभ्याम्
madhustokābhyām
|
मधुस्तोकेभ्यः
madhustokebhyaḥ
|
Ablative |
मधुस्तोकात्
madhustokāt
|
मधुस्तोकाभ्याम्
madhustokābhyām
|
मधुस्तोकेभ्यः
madhustokebhyaḥ
|
Genitive |
मधुस्तोकस्य
madhustokasya
|
मधुस्तोकयोः
madhustokayoḥ
|
मधुस्तोकानाम्
madhustokānām
|
Locative |
मधुस्तोके
madhustoke
|
मधुस्तोकयोः
madhustokayoḥ
|
मधुस्तोकेषु
madhustokeṣu
|