Sanskrit tools

Sanskrit declension


Declension of मधुस्तोक madhustoka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुस्तोकः madhustokaḥ
मधुस्तोकौ madhustokau
मधुस्तोकाः madhustokāḥ
Vocative मधुस्तोक madhustoka
मधुस्तोकौ madhustokau
मधुस्तोकाः madhustokāḥ
Accusative मधुस्तोकम् madhustokam
मधुस्तोकौ madhustokau
मधुस्तोकान् madhustokān
Instrumental मधुस्तोकेन madhustokena
मधुस्तोकाभ्याम् madhustokābhyām
मधुस्तोकैः madhustokaiḥ
Dative मधुस्तोकाय madhustokāya
मधुस्तोकाभ्याम् madhustokābhyām
मधुस्तोकेभ्यः madhustokebhyaḥ
Ablative मधुस्तोकात् madhustokāt
मधुस्तोकाभ्याम् madhustokābhyām
मधुस्तोकेभ्यः madhustokebhyaḥ
Genitive मधुस्तोकस्य madhustokasya
मधुस्तोकयोः madhustokayoḥ
मधुस्तोकानाम् madhustokānām
Locative मधुस्तोके madhustoke
मधुस्तोकयोः madhustokayoḥ
मधुस्तोकेषु madhustokeṣu