| Singular | Dual | Plural |
Nominative |
मधुस्रवम्
madhusravam
|
मधुस्रवे
madhusrave
|
मधुस्रवाणि
madhusravāṇi
|
Vocative |
मधुस्रव
madhusrava
|
मधुस्रवे
madhusrave
|
मधुस्रवाणि
madhusravāṇi
|
Accusative |
मधुस्रवम्
madhusravam
|
मधुस्रवे
madhusrave
|
मधुस्रवाणि
madhusravāṇi
|
Instrumental |
मधुस्रवेण
madhusraveṇa
|
मधुस्रवाभ्याम्
madhusravābhyām
|
मधुस्रवैः
madhusravaiḥ
|
Dative |
मधुस्रवाय
madhusravāya
|
मधुस्रवाभ्याम्
madhusravābhyām
|
मधुस्रवेभ्यः
madhusravebhyaḥ
|
Ablative |
मधुस्रवात्
madhusravāt
|
मधुस्रवाभ्याम्
madhusravābhyām
|
मधुस्रवेभ्यः
madhusravebhyaḥ
|
Genitive |
मधुस्रवस्य
madhusravasya
|
मधुस्रवयोः
madhusravayoḥ
|
मधुस्रवाणाम्
madhusravāṇām
|
Locative |
मधुस्रवे
madhusrave
|
मधुस्रवयोः
madhusravayoḥ
|
मधुस्रवेषु
madhusraveṣu
|