| Singular | Dual | Plural |
Nominative |
मधुस्रवा
madhusravā
|
मधुस्रवे
madhusrave
|
मधुस्रवाः
madhusravāḥ
|
Vocative |
मधुस्रवे
madhusrave
|
मधुस्रवे
madhusrave
|
मधुस्रवाः
madhusravāḥ
|
Accusative |
मधुस्रवाम्
madhusravām
|
मधुस्रवे
madhusrave
|
मधुस्रवाः
madhusravāḥ
|
Instrumental |
मधुस्रवया
madhusravayā
|
मधुस्रवाभ्याम्
madhusravābhyām
|
मधुस्रवाभिः
madhusravābhiḥ
|
Dative |
मधुस्रवायै
madhusravāyai
|
मधुस्रवाभ्याम्
madhusravābhyām
|
मधुस्रवाभ्यः
madhusravābhyaḥ
|
Ablative |
मधुस्रवायाः
madhusravāyāḥ
|
मधुस्रवाभ्याम्
madhusravābhyām
|
मधुस्रवाभ्यः
madhusravābhyaḥ
|
Genitive |
मधुस्रवायाः
madhusravāyāḥ
|
मधुस्रवयोः
madhusravayoḥ
|
मधुस्रवाणाम्
madhusravāṇām
|
Locative |
मधुस्रवायाम्
madhusravāyām
|
मधुस्रवयोः
madhusravayoḥ
|
मधुस्रवासु
madhusravāsu
|