Singular | Dual | Plural | |
Nominative |
मधुहा
madhuhā |
मधुहनौ
madhuhanau |
मधुहनः
madhuhanaḥ |
Vocative |
मधुहन्
madhuhan |
मधुहनौ
madhuhanau |
मधुहनः
madhuhanaḥ |
Accusative |
मधुहनम्
madhuhanam |
मधुहनौ
madhuhanau |
मधुघ्नः
madhughnaḥ |
Instrumental |
मधुघ्ना
madhughnā |
मधुहभ्याम्
madhuhabhyām |
मधुहभिः
madhuhabhiḥ |
Dative |
मधुघ्ने
madhughne |
मधुहभ्याम्
madhuhabhyām |
मधुहभ्यः
madhuhabhyaḥ |
Ablative |
मधुघ्नः
madhughnaḥ |
मधुहभ्याम्
madhuhabhyām |
मधुहभ्यः
madhuhabhyaḥ |
Genitive |
मधुघ्नः
madhughnaḥ |
मधुघ्नोः
madhughnoḥ |
मधुघ्नाम्
madhughnām |
Locative |
मधुघ्नि
madhughni मधुहनि madhuhani |
मधुघ्नोः
madhughnoḥ |
मधुहसु
madhuhasu |