Sanskrit tools

Sanskrit declension


Declension of मधुहन्तृ madhuhantṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative मधुहन्ता madhuhantā
मधुहन्तारौ madhuhantārau
मधुहन्तारः madhuhantāraḥ
Vocative मधुहन्तः madhuhantaḥ
मधुहन्तारौ madhuhantārau
मधुहन्तारः madhuhantāraḥ
Accusative मधुहन्तारम् madhuhantāram
मधुहन्तारौ madhuhantārau
मधुहन्तॄन् madhuhantṝn
Instrumental मधुहन्त्रा madhuhantrā
मधुहन्तृभ्याम् madhuhantṛbhyām
मधुहन्तृभिः madhuhantṛbhiḥ
Dative मधुहन्त्रे madhuhantre
मधुहन्तृभ्याम् madhuhantṛbhyām
मधुहन्तृभ्यः madhuhantṛbhyaḥ
Ablative मधुहन्तुः madhuhantuḥ
मधुहन्तृभ्याम् madhuhantṛbhyām
मधुहन्तृभ्यः madhuhantṛbhyaḥ
Genitive मधुहन्तुः madhuhantuḥ
मधुहन्त्रोः madhuhantroḥ
मधुहन्तॄणाम् madhuhantṝṇām
Locative मधुहन्तरि madhuhantari
मधुहन्त्रोः madhuhantroḥ
मधुहन्तृषु madhuhantṛṣu