| Singular | Dual | Plural |
Nominative |
मधुहन्ता
madhuhantā
|
मधुहन्तारौ
madhuhantārau
|
मधुहन्तारः
madhuhantāraḥ
|
Vocative |
मधुहन्तः
madhuhantaḥ
|
मधुहन्तारौ
madhuhantārau
|
मधुहन्तारः
madhuhantāraḥ
|
Accusative |
मधुहन्तारम्
madhuhantāram
|
मधुहन्तारौ
madhuhantārau
|
मधुहन्तॄन्
madhuhantṝn
|
Instrumental |
मधुहन्त्रा
madhuhantrā
|
मधुहन्तृभ्याम्
madhuhantṛbhyām
|
मधुहन्तृभिः
madhuhantṛbhiḥ
|
Dative |
मधुहन्त्रे
madhuhantre
|
मधुहन्तृभ्याम्
madhuhantṛbhyām
|
मधुहन्तृभ्यः
madhuhantṛbhyaḥ
|
Ablative |
मधुहन्तुः
madhuhantuḥ
|
मधुहन्तृभ्याम्
madhuhantṛbhyām
|
मधुहन्तृभ्यः
madhuhantṛbhyaḥ
|
Genitive |
मधुहन्तुः
madhuhantuḥ
|
मधुहन्त्रोः
madhuhantroḥ
|
मधुहन्तॄणाम्
madhuhantṝṇām
|
Locative |
मधुहन्तरि
madhuhantari
|
मधुहन्त्रोः
madhuhantroḥ
|
मधुहन्तृषु
madhuhantṛṣu
|