| Singular | Dual | Plural |
Nominative |
मधुहस्त्यः
madhuhastyaḥ
|
मधुहस्त्यौ
madhuhastyau
|
मधुहस्त्याः
madhuhastyāḥ
|
Vocative |
मधुहस्त्य
madhuhastya
|
मधुहस्त्यौ
madhuhastyau
|
मधुहस्त्याः
madhuhastyāḥ
|
Accusative |
मधुहस्त्यम्
madhuhastyam
|
मधुहस्त्यौ
madhuhastyau
|
मधुहस्त्यान्
madhuhastyān
|
Instrumental |
मधुहस्त्येन
madhuhastyena
|
मधुहस्त्याभ्याम्
madhuhastyābhyām
|
मधुहस्त्यैः
madhuhastyaiḥ
|
Dative |
मधुहस्त्याय
madhuhastyāya
|
मधुहस्त्याभ्याम्
madhuhastyābhyām
|
मधुहस्त्येभ्यः
madhuhastyebhyaḥ
|
Ablative |
मधुहस्त्यात्
madhuhastyāt
|
मधुहस्त्याभ्याम्
madhuhastyābhyām
|
मधुहस्त्येभ्यः
madhuhastyebhyaḥ
|
Genitive |
मधुहस्त्यस्य
madhuhastyasya
|
मधुहस्त्ययोः
madhuhastyayoḥ
|
मधुहस्त्यानाम्
madhuhastyānām
|
Locative |
मधुहस्त्ये
madhuhastye
|
मधुहस्त्ययोः
madhuhastyayoḥ
|
मधुहस्त्येषु
madhuhastyeṣu
|