Sanskrit tools

Sanskrit declension


Declension of मधुहस्त्य madhuhastya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुहस्त्यः madhuhastyaḥ
मधुहस्त्यौ madhuhastyau
मधुहस्त्याः madhuhastyāḥ
Vocative मधुहस्त्य madhuhastya
मधुहस्त्यौ madhuhastyau
मधुहस्त्याः madhuhastyāḥ
Accusative मधुहस्त्यम् madhuhastyam
मधुहस्त्यौ madhuhastyau
मधुहस्त्यान् madhuhastyān
Instrumental मधुहस्त्येन madhuhastyena
मधुहस्त्याभ्याम् madhuhastyābhyām
मधुहस्त्यैः madhuhastyaiḥ
Dative मधुहस्त्याय madhuhastyāya
मधुहस्त्याभ्याम् madhuhastyābhyām
मधुहस्त्येभ्यः madhuhastyebhyaḥ
Ablative मधुहस्त्यात् madhuhastyāt
मधुहस्त्याभ्याम् madhuhastyābhyām
मधुहस्त्येभ्यः madhuhastyebhyaḥ
Genitive मधुहस्त्यस्य madhuhastyasya
मधुहस्त्ययोः madhuhastyayoḥ
मधुहस्त्यानाम् madhuhastyānām
Locative मधुहस्त्ये madhuhastye
मधुहस्त्ययोः madhuhastyayoḥ
मधुहस्त्येषु madhuhastyeṣu