| Singular | Dual | Plural |
Nominative |
मधुहस्त्या
madhuhastyā
|
मधुहस्त्ये
madhuhastye
|
मधुहस्त्याः
madhuhastyāḥ
|
Vocative |
मधुहस्त्ये
madhuhastye
|
मधुहस्त्ये
madhuhastye
|
मधुहस्त्याः
madhuhastyāḥ
|
Accusative |
मधुहस्त्याम्
madhuhastyām
|
मधुहस्त्ये
madhuhastye
|
मधुहस्त्याः
madhuhastyāḥ
|
Instrumental |
मधुहस्त्यया
madhuhastyayā
|
मधुहस्त्याभ्याम्
madhuhastyābhyām
|
मधुहस्त्याभिः
madhuhastyābhiḥ
|
Dative |
मधुहस्त्यायै
madhuhastyāyai
|
मधुहस्त्याभ्याम्
madhuhastyābhyām
|
मधुहस्त्याभ्यः
madhuhastyābhyaḥ
|
Ablative |
मधुहस्त्यायाः
madhuhastyāyāḥ
|
मधुहस्त्याभ्याम्
madhuhastyābhyām
|
मधुहस्त्याभ्यः
madhuhastyābhyaḥ
|
Genitive |
मधुहस्त्यायाः
madhuhastyāyāḥ
|
मधुहस्त्ययोः
madhuhastyayoḥ
|
मधुहस्त्यानाम्
madhuhastyānām
|
Locative |
मधुहस्त्यायाम्
madhuhastyāyām
|
मधुहस्त्ययोः
madhuhastyayoḥ
|
मधुहस्त्यासु
madhuhastyāsu
|