| Singular | Dual | Plural |
Nominative |
मधूच्छिष्टस्थितः
madhūcchiṣṭasthitaḥ
|
मधूच्छिष्टस्थितौ
madhūcchiṣṭasthitau
|
मधूच्छिष्टस्थिताः
madhūcchiṣṭasthitāḥ
|
Vocative |
मधूच्छिष्टस्थित
madhūcchiṣṭasthita
|
मधूच्छिष्टस्थितौ
madhūcchiṣṭasthitau
|
मधूच्छिष्टस्थिताः
madhūcchiṣṭasthitāḥ
|
Accusative |
मधूच्छिष्टस्थितम्
madhūcchiṣṭasthitam
|
मधूच्छिष्टस्थितौ
madhūcchiṣṭasthitau
|
मधूच्छिष्टस्थितान्
madhūcchiṣṭasthitān
|
Instrumental |
मधूच्छिष्टस्थितेन
madhūcchiṣṭasthitena
|
मधूच्छिष्टस्थिताभ्याम्
madhūcchiṣṭasthitābhyām
|
मधूच्छिष्टस्थितैः
madhūcchiṣṭasthitaiḥ
|
Dative |
मधूच्छिष्टस्थिताय
madhūcchiṣṭasthitāya
|
मधूच्छिष्टस्थिताभ्याम्
madhūcchiṣṭasthitābhyām
|
मधूच्छिष्टस्थितेभ्यः
madhūcchiṣṭasthitebhyaḥ
|
Ablative |
मधूच्छिष्टस्थितात्
madhūcchiṣṭasthitāt
|
मधूच्छिष्टस्थिताभ्याम्
madhūcchiṣṭasthitābhyām
|
मधूच्छिष्टस्थितेभ्यः
madhūcchiṣṭasthitebhyaḥ
|
Genitive |
मधूच्छिष्टस्थितस्य
madhūcchiṣṭasthitasya
|
मधूच्छिष्टस्थितयोः
madhūcchiṣṭasthitayoḥ
|
मधूच्छिष्टस्थितानाम्
madhūcchiṣṭasthitānām
|
Locative |
मधूच्छिष्टस्थिते
madhūcchiṣṭasthite
|
मधूच्छिष्टस्थितयोः
madhūcchiṣṭasthitayoḥ
|
मधूच्छिष्टस्थितेषु
madhūcchiṣṭasthiteṣu
|