Sanskrit tools

Sanskrit declension


Declension of मधूच्छिष्टस्थित madhūcchiṣṭasthita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधूच्छिष्टस्थितः madhūcchiṣṭasthitaḥ
मधूच्छिष्टस्थितौ madhūcchiṣṭasthitau
मधूच्छिष्टस्थिताः madhūcchiṣṭasthitāḥ
Vocative मधूच्छिष्टस्थित madhūcchiṣṭasthita
मधूच्छिष्टस्थितौ madhūcchiṣṭasthitau
मधूच्छिष्टस्थिताः madhūcchiṣṭasthitāḥ
Accusative मधूच्छिष्टस्थितम् madhūcchiṣṭasthitam
मधूच्छिष्टस्थितौ madhūcchiṣṭasthitau
मधूच्छिष्टस्थितान् madhūcchiṣṭasthitān
Instrumental मधूच्छिष्टस्थितेन madhūcchiṣṭasthitena
मधूच्छिष्टस्थिताभ्याम् madhūcchiṣṭasthitābhyām
मधूच्छिष्टस्थितैः madhūcchiṣṭasthitaiḥ
Dative मधूच्छिष्टस्थिताय madhūcchiṣṭasthitāya
मधूच्छिष्टस्थिताभ्याम् madhūcchiṣṭasthitābhyām
मधूच्छिष्टस्थितेभ्यः madhūcchiṣṭasthitebhyaḥ
Ablative मधूच्छिष्टस्थितात् madhūcchiṣṭasthitāt
मधूच्छिष्टस्थिताभ्याम् madhūcchiṣṭasthitābhyām
मधूच्छिष्टस्थितेभ्यः madhūcchiṣṭasthitebhyaḥ
Genitive मधूच्छिष्टस्थितस्य madhūcchiṣṭasthitasya
मधूच्छिष्टस्थितयोः madhūcchiṣṭasthitayoḥ
मधूच्छिष्टस्थितानाम् madhūcchiṣṭasthitānām
Locative मधूच्छिष्टस्थिते madhūcchiṣṭasthite
मधूच्छिष्टस्थितयोः madhūcchiṣṭasthitayoḥ
मधूच्छिष्टस्थितेषु madhūcchiṣṭasthiteṣu