Sanskrit tools

Sanskrit declension


Declension of मधूच्छिष्टस्थिता madhūcchiṣṭasthitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधूच्छिष्टस्थिता madhūcchiṣṭasthitā
मधूच्छिष्टस्थिते madhūcchiṣṭasthite
मधूच्छिष्टस्थिताः madhūcchiṣṭasthitāḥ
Vocative मधूच्छिष्टस्थिते madhūcchiṣṭasthite
मधूच्छिष्टस्थिते madhūcchiṣṭasthite
मधूच्छिष्टस्थिताः madhūcchiṣṭasthitāḥ
Accusative मधूच्छिष्टस्थिताम् madhūcchiṣṭasthitām
मधूच्छिष्टस्थिते madhūcchiṣṭasthite
मधूच्छिष्टस्थिताः madhūcchiṣṭasthitāḥ
Instrumental मधूच्छिष्टस्थितया madhūcchiṣṭasthitayā
मधूच्छिष्टस्थिताभ्याम् madhūcchiṣṭasthitābhyām
मधूच्छिष्टस्थिताभिः madhūcchiṣṭasthitābhiḥ
Dative मधूच्छिष्टस्थितायै madhūcchiṣṭasthitāyai
मधूच्छिष्टस्थिताभ्याम् madhūcchiṣṭasthitābhyām
मधूच्छिष्टस्थिताभ्यः madhūcchiṣṭasthitābhyaḥ
Ablative मधूच्छिष्टस्थितायाः madhūcchiṣṭasthitāyāḥ
मधूच्छिष्टस्थिताभ्याम् madhūcchiṣṭasthitābhyām
मधूच्छिष्टस्थिताभ्यः madhūcchiṣṭasthitābhyaḥ
Genitive मधूच्छिष्टस्थितायाः madhūcchiṣṭasthitāyāḥ
मधूच्छिष्टस्थितयोः madhūcchiṣṭasthitayoḥ
मधूच्छिष्टस्थितानाम् madhūcchiṣṭasthitānām
Locative मधूच्छिष्टस्थितायाम् madhūcchiṣṭasthitāyām
मधूच्छिष्टस्थितयोः madhūcchiṣṭasthitayoḥ
मधूच्छिष्टस्थितासु madhūcchiṣṭasthitāsu