| Singular | Dual | Plural |
Nominative |
मधूच्छिष्टस्थिता
madhūcchiṣṭasthitā
|
मधूच्छिष्टस्थिते
madhūcchiṣṭasthite
|
मधूच्छिष्टस्थिताः
madhūcchiṣṭasthitāḥ
|
Vocative |
मधूच्छिष्टस्थिते
madhūcchiṣṭasthite
|
मधूच्छिष्टस्थिते
madhūcchiṣṭasthite
|
मधूच्छिष्टस्थिताः
madhūcchiṣṭasthitāḥ
|
Accusative |
मधूच्छिष्टस्थिताम्
madhūcchiṣṭasthitām
|
मधूच्छिष्टस्थिते
madhūcchiṣṭasthite
|
मधूच्छिष्टस्थिताः
madhūcchiṣṭasthitāḥ
|
Instrumental |
मधूच्छिष्टस्थितया
madhūcchiṣṭasthitayā
|
मधूच्छिष्टस्थिताभ्याम्
madhūcchiṣṭasthitābhyām
|
मधूच्छिष्टस्थिताभिः
madhūcchiṣṭasthitābhiḥ
|
Dative |
मधूच्छिष्टस्थितायै
madhūcchiṣṭasthitāyai
|
मधूच्छिष्टस्थिताभ्याम्
madhūcchiṣṭasthitābhyām
|
मधूच्छिष्टस्थिताभ्यः
madhūcchiṣṭasthitābhyaḥ
|
Ablative |
मधूच्छिष्टस्थितायाः
madhūcchiṣṭasthitāyāḥ
|
मधूच्छिष्टस्थिताभ्याम्
madhūcchiṣṭasthitābhyām
|
मधूच्छिष्टस्थिताभ्यः
madhūcchiṣṭasthitābhyaḥ
|
Genitive |
मधूच्छिष्टस्थितायाः
madhūcchiṣṭasthitāyāḥ
|
मधूच्छिष्टस्थितयोः
madhūcchiṣṭasthitayoḥ
|
मधूच्छिष्टस्थितानाम्
madhūcchiṣṭasthitānām
|
Locative |
मधूच्छिष्टस्थितायाम्
madhūcchiṣṭasthitāyām
|
मधूच्छिष्टस्थितयोः
madhūcchiṣṭasthitayoḥ
|
मधूच्छिष्टस्थितासु
madhūcchiṣṭasthitāsu
|