| Singular | Dual | Plural |
Nominative |
मधूत्था
madhūtthā
|
मधूत्थे
madhūtthe
|
मधूत्थाः
madhūtthāḥ
|
Vocative |
मधूत्थे
madhūtthe
|
मधूत्थे
madhūtthe
|
मधूत्थाः
madhūtthāḥ
|
Accusative |
मधूत्थाम्
madhūtthām
|
मधूत्थे
madhūtthe
|
मधूत्थाः
madhūtthāḥ
|
Instrumental |
मधूत्थया
madhūtthayā
|
मधूत्थाभ्याम्
madhūtthābhyām
|
मधूत्थाभिः
madhūtthābhiḥ
|
Dative |
मधूत्थायै
madhūtthāyai
|
मधूत्थाभ्याम्
madhūtthābhyām
|
मधूत्थाभ्यः
madhūtthābhyaḥ
|
Ablative |
मधूत्थायाः
madhūtthāyāḥ
|
मधूत्थाभ्याम्
madhūtthābhyām
|
मधूत्थाभ्यः
madhūtthābhyaḥ
|
Genitive |
मधूत्थायाः
madhūtthāyāḥ
|
मधूत्थयोः
madhūtthayoḥ
|
मधूत्थानाम्
madhūtthānām
|
Locative |
मधूत्थायाम्
madhūtthāyām
|
मधूत्थयोः
madhūtthayoḥ
|
मधूत्थासु
madhūtthāsu
|