Sanskrit tools

Sanskrit declension


Declension of मधूत्था madhūtthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधूत्था madhūtthā
मधूत्थे madhūtthe
मधूत्थाः madhūtthāḥ
Vocative मधूत्थे madhūtthe
मधूत्थे madhūtthe
मधूत्थाः madhūtthāḥ
Accusative मधूत्थाम् madhūtthām
मधूत्थे madhūtthe
मधूत्थाः madhūtthāḥ
Instrumental मधूत्थया madhūtthayā
मधूत्थाभ्याम् madhūtthābhyām
मधूत्थाभिः madhūtthābhiḥ
Dative मधूत्थायै madhūtthāyai
मधूत्थाभ्याम् madhūtthābhyām
मधूत्थाभ्यः madhūtthābhyaḥ
Ablative मधूत्थायाः madhūtthāyāḥ
मधूत्थाभ्याम् madhūtthābhyām
मधूत्थाभ्यः madhūtthābhyaḥ
Genitive मधूत्थायाः madhūtthāyāḥ
मधूत्थयोः madhūtthayoḥ
मधूत्थानाम् madhūtthānām
Locative मधूत्थायाम् madhūtthāyām
मधूत्थयोः madhūtthayoḥ
मधूत्थासु madhūtthāsu